Book Title: Mulsutra Ek Parishilan
Author(s): Devendramuni
Publisher: Tarak Guru Jain Granthalay

View full book text
Previous | Next

Page 382
________________ नन्दीसूत्र : एक समीक्षात्मक अध्ययन * ३७७४ १०७. आवश्यकनियुक्ति, गा. ६४४-६५६ १०८. वही, गा. ६४४-६५६ १०९. वही, गा. ६४५-६५६ ११०. वही, गा. ६४५-६५६ १११. “इन्द्रभूतिर्विभाव्यैवं, शिष्याणां पंचभिः शनैः। स्वयं जग्राह धर्मोपकरणं त्रिदर्शीर्पितम्॥" ___-त्रिशष्टिशलाका पुरुष चरित्र, पर्व १०, सर्ग ५, श्लो. ९३ ११२. आवश्यकचूर्णि, महावीर चरित्र, त्रिशष्टिशलाका पुरुष चरित्र ११३. (क) आवश्यकचूर्णि, पृ. ३७० (ख) त्रिशष्टिशलाका पुरुष चरित्र १०/५/१७६-१८० (ग) महावीर चरित्र (गुणचन्द्रगणी), पत्र २५८ ११४. (क) “उप्पन्ने इ वा, विगइ वा, धुव्वेइ वा।" । -भगवती ५/९ (ख) “जाते संघे चतुर्धेवं, ध्रौव्योत्पाद-व्ययात्मिकाम्। इन्द्रभूति-प्रभृतानां, त्रिपदी व्याहरत् प्रभुः॥" -त्रिशष्टिशलाका पुरुष चरित्र १०/५ ११५. (क) “जम्हा तित्थगरो तित्थपवत्तण काले गणधराणं सव्व-सुत्त धारत्तणतो पुव्वं पुव्वगय-सुत्तत्थं भासइ, तम्हा पुव्वत्ति भणिया,' -नन्दी, हारिभद्रीया वृत्ति, पृ. १०७ (ख) “सूत्रितानि गणधरै रंगेभ्यः पूर्वमेव यत्। पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश।' –त्रिशष्टिशलाका पुरुष चरित्र १०/५ ११६. “जग्रन्थ द्वादशांगी भवजलधि-तरी ते निषधात्रयेण।" -अपायाकल्प विविध तीर्थकल्प, पृ. २५ ११७. "मम णव गणा एक्कारस गणधरा।" -ठाणं ९/६२ ११८. समवायांग, समवाय ११ ११९. "निव्वुइ-पह-सासणयं, जयइ सया सव्व-भाव-देसणयं। कुसमय-मय-नासणयं, जिणिंद-वर-वीर-सासणयं॥" -सिरि नंदीसुत्तं, गा. २४ १२०. "शिष्यतेऽनेनेति शासनम्, निर्वृति (निर्वाण) पथस्य प्रतिपादकं शासनम् निर्वृति शासनम्।" -नन्दीसूत्र वृत्ति १२१. (क) “इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं, नेयाउयं, संसुद्धं, सल्लकत्तणं, सिद्धिमग्गं, मुत्तिमग्गं, निजाणमग्गं, निव्वाणमग्गं, अवितहमविसंदिद्धं, सव्वदुक्ख-पहीणमग्गं, इत्थंठिया जीवा सिझंति, बुझंति, मुचंति, परिनिव्वायंति, सव्वदुक्खाणयंतं करेंति।" । ___-आवश्यक सूत्रान्तर्गत श्रमणसूत्र पाठ (ख) देखें-'श्रमणसूत्र' (उपाध्याय अमर मुनि) में इसका विवेचन १२२. “अत्र चाऽयं वृद्धसम्प्रदायः-स्थूलभद्रस्य शिष्यद्वयम् आर्य महागिरिः, आर्य सुहस्ती च। तत्र आर्य महागिरेर्या शाखा, सा मुख्या।" -मेरुतुंगीया स्थविरावली Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390