Book Title: Mulsutra Ek Parishilan
Author(s): Devendramuni
Publisher: Tarak Guru Jain Granthalay
View full book text
________________
३७८ मूलसूत्र : एक परिशीलन
१२३. “यश्च यश्च कालं करोति, स स सुधम्मस्वामिनो गणं ददाति ।" - आवश्यक मलय वृत्ति, भा. २, पृ. ३३९ १२४. “तित्थं च सुहम्माओ, निरवच्चा गणहरा सेसा ।" - नन्दीवृत्ति १२५. जैनधर्म के प्रभावक आचार्य (साध्वी संघमिता) से भाव ग्रहण १२६. “अधुनैकादशांग्यस्ति सुधर्मास्वामिभाषिता ॥ ११४ ॥ - प्रभावक चरित, पत्रांक ८ १२७. “गोदम सामिम्हि णिव्वुदे संते लोहज्जाइरिओ केवलणाण-संताणहरो जादो।” - षट्खण्डागम वेदना खण्ड, धवला, पृ. १३० १२८. “आसीत् सुधर्मा गणभृत्सुतेषु श्रीवर्धमान - प्रभु-पट्ट-धुर्यः ॥११॥” - पट्टावली समुच्चय श्री महावीर पट्ट परम्परा, पृ. १२१ १२९. “चित्तं न नीतं वनिता विकारैर्वित्तं न नीतं चतुरैश्च चौरैः ॥ २ ॥”
- पट्टावली समुच्चय (तपागच्छ ), पृ. ४२
१३०. “पंचमगणहारि सुहम्मसामिणा दिन्न पुत्र पवज्जो ।”
- उपदेशमाला, विशेषवृत्ति जम्बूचरियं, पत्रांक १८५ १३१. “बीओ जम्बू त्तिं स च षोडश वर्षाणि गृहस्थपर्याये, विंशति वर्षाणि व्रतपर्याये, चतुश् चत्त्वारिंशत् वर्षाणि युगप्रधानपर्याये चेति, सर्वायुरशीति वर्षाणि परिपाल्य श्रीवीरात् चतुष्षष्टिवर्षे सिद्धः ।" - पट्टावली समुच्चय (तपागच्छ ), पृ. ५
१३२. देखें-- रत्नप्रभसूरिरचित जम्बूचरित्र १३३. वही
१३४. “मनःपरावधी श्रेण्यौ, पुलाकाहारकौ शिवम् । कल्प- त्रिसंयमा ज्ञानं, नासन् जम्बूसुनेरनु ॥"
१३५. 'जम्बूस्वामीचरित्र' - वीरकवि
१३६. “महापुण्य प्रभावस्य तस्याय वचमेदृशा ।
- परिशिष्ट पर्व, सर्ग २
- परिशिष्ट पर्व, सर्ग २
ते चौराः स्तब्धवपुषोऽभूवन् लेप्यसया इव ॥७९॥” १३७. "वयस्य देहि मे विद्यां स्तम्भनीं नवीं मोक्षणीमपि । अवस्वापनिका-तालोद्घाटिन्यौ तं ददाम्यहम् ॥१८२॥” १३८. “सुहम्मो नाम गणधरो आसी, तस्स वि जम्बू णामो तस्स वि य पभवो ति । तस्स अन्नया कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना - को मे गणहरो होज्ज त्ति । अष्पणो गणे य संघे य सव्वओ व उवओगो कओ । ण दीसइ कोइ अव्वोच्छित्तिकरो । ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेज्जंभवं माहणं जन्नं जयमाणं पासइ ।" - दशवैकालिक हारिभद्रीया वृत्ति, पत्रांक ११/१
- परिशिष्ट पर्व, सर्ग ५
- वही, सर्ग ५, श्लो. ८३
१३९. “अहो शय्यंभवो भट्टो, निष्ठुरेभ्योऽपि निष्ठुरः । स्वां प्रियां यौवनवतीं, सुशीलामपि योऽत्यजत् ॥” १४०. “अपश्चिमो दशपूर्वी, श्रुतसारं समुद्धरेत् । चतुर्दशपूर्वधरः, पुनः केनाऽपि हेतुना ॥"
Jain Education International
- परिशिष्ट पर्व
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390