Book Title: Mulsutra Ek Parishilan
Author(s): Devendramuni
Publisher: Tarak Guru Jain Granthalay

View full book text
Previous | Next

Page 387
________________ ३८२ मूलसूत्र : एक परिशीलन १९१. उपदेशमाला विशेष वृत्ति, पत्रांक २१०, श्लोक ९७-९८ १९२. "वज्रप्राग्जन्य- सुहृदो ज्ञानाद् विज्ञाय ते सुराः । तस्याचार्य-प्रतिष्ठायां चक्रुरुत्सवमद्भुतम्॥” - प्रभावक चरित, पत्रांक ९ १९३. "वयरसामि वि पंचहि अणगार सएहिं संपरिवुडो विहरइ । " - आवश्यक मलय वृत्ति ३८९/२ १९४. " तत्रैव महाधन-धनश्रेष्ठि- नन्दना रुक्मिणी । प्रतिबोध्य तेन भगवता निर्लोभ - चूडामणिना प्रव्राजिता ॥” - विविध तीर्थकल्प - पाटलिपुत्र नगरकल्प, पृ. ६९ १९५. "जेणुद्धरिया विज्जा, आगासगमा महापरिन्नाओ। वंदामि अज्जवइरं, अपच्छिमो यो सुयधराणं ॥ ७६९ ॥” - आवश्यक मलय वृत्ति, भाग २, १९६. “इतो य वइरसामी दुक्खिणावहे, विहरति ज दुब्भिक्खं च । जायं वारस - बरिसगं सव्वतो, समंता छिन्नपथा निराधारजातं ॥" - आवश्यकचूर्णि, पत्रांक ४०४ १९७. (क) “वास पंचसएहिं अज्जवहरे दसमं पुव्वं, संघयणचउक्कं च अवगच्छिहो ।” - विविध तीर्थकल्प, पृ. ३८ (ख) “जावंत अज्जवइरा, अपुहुत्त कालिआणुओगस्स । तेणारेण पुहुत्तं, कालिअसुइ दिट्टिवाए अ॥” २०१. १९८. “सूर्याश्वयोरिव ययौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्यायोः द्वितीयः फल्गुरक्षितः ॥९॥” १९९. “ धिक् ! समाधीत, शास्त्रौघं बह्वायवकरप्रभम् । येन मे जननी, नैव परितोषमवापिता ॥ १९ ॥” २००. “नवाण्हे दृष्टिवादस्य, पूर्वाण्यध्ययनानि वा । दशमं खण्डमध्येष्ये, दध्यौयानिति सोमभूः ॥ ५४ ॥” “श्रीमन्तोसलिपुत्राणां मिलितः परमामुदा । पूर्वाणां नवके सार्द्धे, संगृहीतो गुणोदधिः ॥११७॥” २०२. आवश्यक मलय वृत्ति, पत्रांक ३९४ २०३. (क) “तं च सूरिपदे न्यस्य, गुरवोऽगुः परं भवम् । (ख) वही, पत्रांक २१, श्लो. ११७-११८ - आवश्यक मलय वृत्ति, पृ. ३८३ - प्रभावक चरित, पत्रांक ९ - वही, पत्रांक ९ - परिशिष्ट पर्व, सर्ग १३ अथार्यरक्षिताचार्यः, प्रायात् दशपुरं पुरम् ॥” - प्रभावक चरित, पत्रांक १२ २०४. व्यवहारचूर्णि उ. ८ २०५. "देविंद-वंदिएहिं, मणाणुभावेहिं रक्खिअ - अज्जेहिं । पत्रांक ३९० जुगमासज्जं विहत्तो, अणुओगो वा कओ चउहा ॥७७४ ॥” Jain Education International - आवश्यक मलय वृत्ति, पत्रांक ३९१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390