________________
३८२ मूलसूत्र : एक परिशीलन
१९१. उपदेशमाला विशेष वृत्ति, पत्रांक २१०, श्लोक ९७-९८ १९२. "वज्रप्राग्जन्य- सुहृदो ज्ञानाद् विज्ञाय ते सुराः । तस्याचार्य-प्रतिष्ठायां चक्रुरुत्सवमद्भुतम्॥” - प्रभावक चरित, पत्रांक ९ १९३. "वयरसामि वि पंचहि अणगार सएहिं संपरिवुडो विहरइ । "
- आवश्यक मलय वृत्ति ३८९/२
१९४. " तत्रैव महाधन-धनश्रेष्ठि- नन्दना रुक्मिणी ।
प्रतिबोध्य तेन भगवता निर्लोभ - चूडामणिना प्रव्राजिता ॥” - विविध तीर्थकल्प - पाटलिपुत्र नगरकल्प, पृ. ६९
१९५. "जेणुद्धरिया विज्जा, आगासगमा महापरिन्नाओ। वंदामि अज्जवइरं, अपच्छिमो यो सुयधराणं ॥ ७६९ ॥”
- आवश्यक मलय वृत्ति, भाग २, १९६. “इतो य वइरसामी दुक्खिणावहे, विहरति ज दुब्भिक्खं च । जायं वारस - बरिसगं सव्वतो, समंता छिन्नपथा निराधारजातं ॥"
- आवश्यकचूर्णि, पत्रांक ४०४ १९७. (क) “वास पंचसएहिं अज्जवहरे दसमं पुव्वं, संघयणचउक्कं च अवगच्छिहो ।” - विविध तीर्थकल्प, पृ. ३८
(ख) “जावंत अज्जवइरा, अपुहुत्त कालिआणुओगस्स । तेणारेण पुहुत्तं, कालिअसुइ दिट्टिवाए अ॥”
२०१.
१९८. “सूर्याश्वयोरिव ययौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्यायोः द्वितीयः फल्गुरक्षितः ॥९॥” १९९. “ धिक् ! समाधीत, शास्त्रौघं बह्वायवकरप्रभम् । येन मे जननी, नैव परितोषमवापिता ॥ १९ ॥” २००. “नवाण्हे दृष्टिवादस्य, पूर्वाण्यध्ययनानि वा ।
दशमं खण्डमध्येष्ये, दध्यौयानिति सोमभूः ॥ ५४ ॥” “श्रीमन्तोसलिपुत्राणां मिलितः परमामुदा । पूर्वाणां नवके सार्द्धे, संगृहीतो गुणोदधिः ॥११७॥” २०२. आवश्यक मलय वृत्ति, पत्रांक ३९४
२०३. (क) “तं च सूरिपदे न्यस्य, गुरवोऽगुः परं भवम् ।
(ख) वही, पत्रांक २१, श्लो. ११७-११८
- आवश्यक मलय वृत्ति, पृ. ३८३
- प्रभावक चरित, पत्रांक ९
- वही, पत्रांक ९
- परिशिष्ट पर्व, सर्ग १३
अथार्यरक्षिताचार्यः, प्रायात् दशपुरं पुरम् ॥” - प्रभावक चरित, पत्रांक १२
२०४. व्यवहारचूर्णि उ. ८
२०५. "देविंद-वंदिएहिं, मणाणुभावेहिं रक्खिअ - अज्जेहिं ।
पत्रांक ३९०
जुगमासज्जं विहत्तो, अणुओगो वा कओ चउहा ॥७७४ ॥”
Jain Education International
- आवश्यक मलय वृत्ति, पत्रांक ३९१
For Private & Personal Use Only
www.jainelibrary.org