________________
नन्दीसूत्र : एक समीक्षात्मक अध्ययन * ३८१ *
-
.
-
.
-
.
-
.
-
.
-
.
-
..
१७३. “ततः प्रेषीदनार्येषु साधुवेषधरान् नराम्।"
___-परिशिष्ट पर्व, सर्ग ११/९१, ११/९९, ११/१७१ १७४. वही ११/१३३ १७५. “थेरेहिंतो उत्तरबलिस्सहेहितो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए।"
-कल्पसूत्र स्थविरावली १७६. (क) नन्दीसूत्र स्थविरावली, गा. २७
(ख) "हारियगोत्तं साइं च, वंदियो हारियं च सामजं।" -नन्दी स्थविरावली २८ १७७. कल्पसूत्र स्थविरावली २०९ १७८. “सिरि-वीराओ गएसु, पणतीसहिएसु तिसय (३३५) वरिसेसु।
पढमो कालगसूरी जाओ, सामज-नामुत्ति॥५५॥” -रत्नसंचय प्रकरण, पत्रांक ३२ १७९. “निजूढा जेण तथा, पन्नवणा सव्वभावपन्नवणा। तेवीसइमो पुरिसो, पवरो सो जयइ सामजो॥"
___-परिशिष्ट पर्व १८८, ऋषिमंडल पत्रांक ३५३ १८०. “सिद्धान्ते श्री वीरादन्वेकादशगणभृद्भिः सह त्रयोविंशतितमः पुरुषः श्यामार्य इति व्याख्यातः।"
-विचारश्रेणी १८१ "स्वपट्टे कालकं, योग्यं प्रतिष्ठाप्यगुरुस्ततः। श्रीमान् गुणाकरः सूरिः, प्रेत्य कार्याण्यसाधयत्॥"
-प्रभावक चरित, पत्रांक २२/२५ १८२. "वंदे कोसियगोत्तं' संडिल्लं अज-जीयधरं।" -नन्दी स्थविरावली, गा. २८ १८३. “तियमुद्द-खायकित्तिं, दीवसमुद्देसु गहिय-पेयालं।
वंदे अजसमुद्दे अक्खुभिय-समुद्द-गंभीरं॥" १८४. “जंघाबल-परिक्षीणानामुदधिनाम्नामार्य समुद्राणामपराक्रमं मरणमभूदिति वृद्धप्रसिद्धिः।"
-आचारांग वृत्ति १/८/१ उ. १८५. “पडिपक्खे अञ्ज समुद्दा, ते रसगिद्धीए भीता, एक्कतो, सव्वं मेलेउं भुंजति।"
-निशीथचूर्णि १८६. निशीथचूर्णि, गा. ३/३२००, पृ. १५२-१५३ १८७. “चउद्दसपुव्वधरा वि, पमायओ जंतिऽनंतकायेसु। एयं पिह हा हा पावं, जीवन्तए तया सरियं॥" -आर्य मंगू कथा १०
१० १८८. "ता ऊसवो स सन्नी, निम्मल-मइ-नाण-संगओ सुणइ। महिलाणं तमुल्लावं, जाइसरणो तओ ॥३१॥"
_-उपदेशमाला विशेष वृत्ति, पत्रांक २०८ १८९. “अतिखिन्ना च सावादीदत्रार्यसमितो मुनिः। साक्षी सख्यश्च साक्षिण्यो, भाषे नाऽतः किमप्यहम्॥९४॥"
-प्रभावक चरित, पत्रांक ४ १९०. “निवसंतो तो तासिं, समीवदेसे सुणइ अंगाईं। एक्कारस वि पढंतीया, ताव तेणोवलद्धाणि ॥९८॥"
-उपदेशमाला विशेष वृत्ति, पत्रांक २१० Jain Education International For Private & Personal Use Only
www.jainelibrary.org