Book Title: Mulachar
Author(s): Manoharlal Shastri
Publisher: Anantkirti Digambar Jain Granthmala

Previous | Next

Page 464
________________ पर्याप्ति-अधिकार १२। ४२७ मिथ्यात्वं सम्यक्त्वं सम्यग्मिथ्यात्वमिति त्रयः ॥१२२७॥ अर्थ-तीन दो सोलह नौभेद यथाक्रमसे दर्शनमोहनी आदिके हैं उनमेंसे दर्शनमोहनीयके मिथ्यात्व सम्यक्त्व सम्यग्मिथ्यात्व ये तीन भेद हैं ॥ १२२७ ॥ कोहो माणो माया लोहोणंताणुबंधिसण्णा य । अप्पचक्खाण तहा पञ्चक्खाणो य संजलणो ॥१२२८॥ क्रोधो मानो माया लोभः अनंतानुबंधिसंज्ञा च । अप्रत्याख्यानं तथा प्रत्याख्यानं च संज्वलनः ॥१२२८॥ अर्थ- अनंतानुबंधी क्रोध मान माया लोभ अप्रत्याख्यान क्रोधादि प्रत्याख्यान क्रोधादि संज्वलन क्रोधादि-ऐसे सोलह भेद कषायके हैं ॥ १२२८ ॥ इत्थीपुरिसणउंसयवेदा हास रदि अरदि सोगो य । भयमेतोय दुगंछा णवविहं तह णोकसायवेदंतु १२२९ स्त्रीपुरुषनपुंसकवेदा हासो रतिररतिः शोकश्च ।। भयमेतस्मात् जुगुप्सा नवविधं तथा नोकषायवेदं तु १२२९ अर्थ-स्त्रीवेद पुरुषवेद नपुंसकवेद हास्य रति अरति शोक भय जुगुप्सा-ये नौप्रकारका नोकषाय है ऐसा जानना ॥१२२९॥ णिरयाऊ तिरियाऊ माणुसदेवाण होति आऊणि। गदिजादिसरीराणि य बंधणसंघादसंठाणा ॥१२३०॥ संघडणंगोवंगं वण्णरसगंधफस्समणुपुवी। अगुरुगलहुगुवघादं परघादमुस्सास णामं च ॥१२३१॥ आदावुज्जोदविहायगइजुयलतसय सुहुमणामं च । पजतसाहारणजुग थिरमुह सुभगं च आदेजं ॥१२३२

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470