Book Title: Mulachar
Author(s): Manoharlal Shastri
Publisher: Anantkirti Digambar Jain Granthmala

Previous | Next

Page 465
________________ ४२८ मूलाचार अथिरअसुहदुन्भगयाणादेजं दुस्सरं अजसकित्ती। सुस्सरजसकित्ती विय णिमिणं तित्थयर णाम बादालं ॥ १२३३ ॥ नारकायुः तैरश्चायुः मानुषदेवानां भवंति आयूंषि । गतिजातिशरीराणि च बंधनसंघातसंस्थानानि ॥ १२३० ॥ संहननमंगोपांगं वर्णरसगंधस्पर्शा आनुपूयं । अगुरुलघूपघाताः परघात उच्छ्वासो नाम च ॥ १२३१ ॥ आतापोद्योतविहायोगतियुगलत्रसाः सूक्ष्मनाम च । पर्याप्तसाधारणयुगं स्थिरशुभं सुभगं च आदेयं ॥१२३२॥ अस्थिराशुभदुर्भगाः अनादेयं दुःखरं अयशस्कीर्तिः । सुखरयशकीर्ती अपि च निर्माणं तीथकरत्वं नाम द्वाच त्वारिंशत् ॥ १२३३ ।। अर्थ-नरकायु तिर्यंचायु मानुषायु देवायु-ऐसे आयुकर्मके चार भेद हैं । गति जाति शरीर बंधन संघात संस्थान संहनन अंगोपांग वर्ण रस गंध स्पर्श आनुपूर्य अगुरुलघु उपघात परघात उच्छासनाम आतप उद्योत प्रशस्तविहायोगति अप्रशस्तविहायोगति त्रसनाम सूक्ष्मनाम पर्याप्त अपर्याप्त साधारण प्रत्येक स्थिर शुभ सुभग आदेय अस्थिर अशुभ दुर्भग अनादेय दुःखर अयशस्कीर्ति सुखर यशस्कीर्ति निर्माण तीर्थकरत्वनाम-ये नामकर्मके व्यालीसभेद हैं। यदि गति आदिके भेद किये जाय तो तिरानवै भेद होते हैं ॥ १२३०-१२३३ ॥ उच्चाणिचागोदं दाणं लाभंतराय भोगो य । परिभोगो विरियं चेव अंतरायं च पंचविहं ॥१२३४॥

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470