Book Title: Mulachar
Author(s): Manoharlal Shastri
Publisher: Anantkirti Digambar Jain Granthmala

Previous | Next

Page 463
________________ ४२६ मूलाचार आवरणं णाणाणं णादव्वं सव्वभेदाणं ॥ १२२४ ॥ आमिनिबोधिकश्रुतावधिमनःपर्ययकेवलानां च । आवरणं ज्ञानानां ज्ञातव्यं सर्वभेदानां ॥ १२२४ ॥ अर्थ-मति आदिज्ञान पांच होनेसे उनके आवरण भी पांच हैं । जैसे मतिज्ञानावरण श्रुतज्ञानावरण अवधिज्ञानावरण मनःपर्ययज्ञानावरण केवलज्ञानावरण ये पहली प्रकृतिके भेद हैं ॥१२२४॥ णिदाणिद्दा पयलापयला तह थीणगिद्धि णिद्दा य । पयला चक्खू अचक्खू ओहीणं केवलस्सेदं ॥१२२५॥ निद्रानिद्रा प्रचलाप्रचला तथा स्त्यानगृद्धिः निद्रा च । प्रचला चक्षुः अचक्षुः अवधीनां केवलस्येदं ॥ १२२५ ॥ अर्थ-निद्रानिद्रा प्रचलाप्रचला स्त्यानगृद्धि निद्रा प्रचला चक्षुदर्शनावरण अचक्षुदर्शनावरण अवधिदर्शनावरण केवलदर्शनावरण-इसतरह दर्शनावरणके नौ भेद हैं ॥ १२२५॥ सादमसादं दुविहं वेदणियं तहेव मोहणीयं च । दसणचरित्तमोहं कसाय तह णोकसायं च ॥१२२६।। सातमसातं द्विविधं वेदनीयं तथैव मोहनीयं च । दर्शनचारित्रमोहः कषायस्तथा नोकषायश्च ॥ १२२६ ॥ अर्थ—सातावेदनीय असातावेदनीय ये दो वेदनीयकर्मके भेद हैं । मोहनीयके दर्शनमोह चारित्रमोह ये दो भेद हैं चरित्रमोहके कषाय और नोकषाय ये दो भेद हैं ॥ १२२६ ॥ तिणिय दुवेय सोलस णवभेदा जहाकमेण णायव्वा। मिच्छत्तं सम्मत्तं सम्मामिच्छत्तमिदि तिण्णि ॥१२२७ त्रयो द्वौ षोडश नव भेदा यथाक्रमेण ज्ञातव्याः। .

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470