Book Title: Muhurt Chintamani Satik
Author(s): Ram
Publisher: Anup Mishra

View full book text
Previous | Next

Page 16
________________ प्रकरणानि पृष्ठांका: १०६ गुरुबलम् १०६ गुरुदीष्टापवादः १०७ व्रतबंधे वर्ज्यपदार्थाः १०७ व्रतबंधे व्याद्यंशफलम् १०८ चंद्रनवांशफलं सापवादम् १०८ केंद्रस्थसूर्यादिग्रहाणां फलम् १०८ चंद्रगुरुशुक्राणां ग्रहयोगे फलम् १०९ चंद्रादिवशेन शुभाशुभयोगौ १०९. व्रते अनध्यायाः ११० प्रदोषलक्षणम् ११० बह्वृचां ब्रह्मौदनसंस्कारः १११ वेदपरत्वेन नक्षत्रविशेषः १११ धर्मशास्त्रीयविशेषः ११२ छूरिकाबंधनमुहूर्तः ११२ केशांतसमावर्तनमुहूर्ती मुहूर्तचिंतामण्यनुक्रमणिका । अथ विवाहमकरणम् ६ ११३ प्रश्नलग्नाद्विवाहयोगद्वयम् ११४ अन्यद्विवाहयोगद्वयम् ११४ प्रश्नलनाद्वैधव्ययोगत्रयम् ११४ प्रश्नलग्नात्कुलटामृतवत्सायोगः ११४ विवाहभंगयोगः ११५ प्रश्नमाद्वैधव्यमुतापत्यादियोगः ११५ बालवैधव्ययोगे परिहारः ११५. सावित्रीव्रतम् ११५ पिप्पलतम् ११६ कुंभविवाहः ११६ अश्वत्थविवाहः ११६ विष्णुप्रतिमादानविधिः वृष्ठांका: ११८ कन्यावरणमुहूर्तः ११८ वरवरणमुहूर्तः ११८ कन्याविवाहकाल: ग्रहशुद्धिश्व ११९ विहितमासाः १२० मासप्रसंगाज्जन्ममासादिनिषेधविधयः १२० ज्येष्ठमासप्रयुक्तविशेषः १२१ अन्यविशेषः १२१ प्रतिकूलनिर्णयः प्रकरणानि १२४ विवाहानंतरं पुरुषत्रये चूडादिनिषेधः १२४ मूलादिदुष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वम् १२४ तदपवादः १२९ राशिकूटानां नामानि १२५ वर्णकूटं वश्यकूटं ताराकूटं योनिटम् १२७ ग्रहमैत्री १२७ गणकूटं तत्फलं च १२८ राशिकूटं तत्फलं च १२८ दुष्टभकूटस्य परिहारः १२९ दुष्टानां गणकूट भकूटग्रहकूटानां परिहारः ' १२९ नाडीकूटं तदपवादश्च १३१ प्राच्यसंमतं वर्गकूटम् १३१ नक्षत्रराश्यैक्ये विशेषः १३२ राशिस्वामिनः नवांशविधिश्व १३२ होराविधिः १३३ त्रिंशांशाः १३३ द्रेष्काणकांशाः १३३ द्वादशांशाः १३३ त्रिंशांशकाः ११७ अस्याः कन्यायाः कीदृशं प्रथमापत्यं । १३४ गंडांतदोषः भवितेति प्रश्न उत्तरम् १३४ नक्षत्रगंडांत: Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 248