________________
प्रकरणानि
पृष्ठांका: १०६ गुरुबलम् १०६ गुरुदीष्टापवादः १०७ व्रतबंधे वर्ज्यपदार्थाः
१०७ व्रतबंधे व्याद्यंशफलम् १०८ चंद्रनवांशफलं सापवादम् १०८ केंद्रस्थसूर्यादिग्रहाणां फलम् १०८ चंद्रगुरुशुक्राणां ग्रहयोगे फलम्
१०९ चंद्रादिवशेन शुभाशुभयोगौ १०९. व्रते अनध्यायाः ११० प्रदोषलक्षणम्
११० बह्वृचां ब्रह्मौदनसंस्कारः १११ वेदपरत्वेन नक्षत्रविशेषः
१११ धर्मशास्त्रीयविशेषः
११२ छूरिकाबंधनमुहूर्तः ११२ केशांतसमावर्तनमुहूर्ती
मुहूर्तचिंतामण्यनुक्रमणिका ।
अथ विवाहमकरणम् ६
११३ प्रश्नलग्नाद्विवाहयोगद्वयम् ११४ अन्यद्विवाहयोगद्वयम् ११४ प्रश्नलनाद्वैधव्ययोगत्रयम् ११४ प्रश्नलग्नात्कुलटामृतवत्सायोगः ११४ विवाहभंगयोगः
११५ प्रश्नमाद्वैधव्यमुतापत्यादियोगः ११५ बालवैधव्ययोगे परिहारः ११५. सावित्रीव्रतम्
११५ पिप्पलतम्
११६ कुंभविवाहः
११६ अश्वत्थविवाहः
११६ विष्णुप्रतिमादानविधिः
वृष्ठांका:
११८ कन्यावरणमुहूर्तः ११८ वरवरणमुहूर्तः
११८ कन्याविवाहकाल: ग्रहशुद्धिश्व ११९ विहितमासाः
१२० मासप्रसंगाज्जन्ममासादिनिषेधविधयः
१२० ज्येष्ठमासप्रयुक्तविशेषः
१२१ अन्यविशेषः
१२१ प्रतिकूलनिर्णयः
प्रकरणानि
१२४ विवाहानंतरं पुरुषत्रये चूडादिनिषेधः
१२४ मूलादिदुष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वम्
१२४ तदपवादः
१२९ राशिकूटानां नामानि
१२५ वर्णकूटं वश्यकूटं ताराकूटं योनिटम् १२७ ग्रहमैत्री
१२७ गणकूटं तत्फलं च
१२८ राशिकूटं तत्फलं च
१२८ दुष्टभकूटस्य परिहारः
१२९ दुष्टानां गणकूट भकूटग्रहकूटानां परिहारः '
१२९ नाडीकूटं तदपवादश्च
१३१ प्राच्यसंमतं वर्गकूटम्
१३१ नक्षत्रराश्यैक्ये विशेषः
१३२ राशिस्वामिनः नवांशविधिश्व
१३२ होराविधिः
१३३ त्रिंशांशाः
१३३ द्रेष्काणकांशाः
१३३ द्वादशांशाः
१३३ त्रिंशांशकाः
११७ अस्याः कन्यायाः कीदृशं प्रथमापत्यं । १३४ गंडांतदोषः भवितेति प्रश्न उत्तरम्
१३४ नक्षत्रगंडांत:
Aho! Shrutgyanam