________________
J
पृष्ठांकाः
प्रकरणानि
८२ चंद्रबलस्य विधानांतरम्
मुहूर्तचिंतामण्यनुक्रमणिका ।
पृष्ठांका:
९२ जलपूजामुहूर्त: दुग्धपानमुहूर्तश्च
९२ अन्नप्राशनमुहूर्तः
९३ लग्नबलं ग्रहाणां स्थानवशात्फलानि च ९४ भूम्युपवेशन मुहूर्तः
९४ जीविकापरीक्षा
८२ ग्रहाणां नवरत्नसमुदायधारणम् ८२ असति द्रव्यसामर्थ्ये तत्तद्रहरत्नधारणम्
८३ अल्पमूल्यरत्नानि ताराबलं च ८३ शेषक्रमेण सफलास्ताराः
८३ अवश्यकृत्ये दुष्टताराणां परिहारः ८४ चंद्रावस्थागणनोपायः
८४ द्वादशावस्थानामानि
८४ ग्रहाणां वैकृतपरिहारार्थं सौपधजलस्नानं दक्षिणाश्च
८५ सूर्यादयो ग्रहाः गंतव्यराशेः कियद्भर्दिनैः फलं दद्युरित्येतत् ८५ प्रसंगादावश्यकृत्ये दुष्टे तिथ्यादौ दानम् ८९ सूर्यादिग्रहाणां राश्यंतरगमे फलम्
८६ निंद्यरजोदर्शनम्
८७ प्रथमरजखलायाः स्नानमुहूर्तः ८७ गर्भाधानम्
८८ गर्भाधाने लग्नम्
८८ सीमंतोन्नयनमुहूर्तः
८९ मासेश्वराः स्त्रीणां चंद्रबलं च ८९ पुंसवनमुहूर्तः विष्णुबलिमुहूर्तश्च ९० जातकर्म नामकरणयोर्मुहूर्तः
प्रकरणानि
९५ शिशोस्तांबुलभक्षणमुहूर्तः ९९ कर्णवेधमुहूर्तः
९९ कर्णवेधे लग्नशुद्धिः ९६ चूडाकर्मनिषेधकाल:
संस्कारप्रकरणम् ५
८६ शुभफलसूचकप्रथमरजोदर्शनम्
८६ प्रथमरजोदर्शने शुभमध्याऽशुभनक्षत्राणि | १०० क्षौरस्य विधिनिषेधौ
९६ तत्प्रसंगतोऽन्यकर्मनिषेधकालश्च ९६ गुरुशुक्रयोल्यवार्धकदिनसंख्या ९७ परमते बाल्यवार्धकदिनसंख्या ९७ चौलमुहूर्तः
९८ मातरि सगर्भायां चौले विशेषः ९९ चौले दुष्टतारापवादः
९९ चौलादिकृत्ये कालविशेषनिषेधः ९९ सामान्यक्षौरादिमुहूर्तस्तन्निषेधकालश्च
४
१०० राज्ञां क्षौरे विशेषः वर्ज्यनक्षत्राणि च १०१ अक्षरारंभमुहूर्तः १०१ विद्यारंभमुहूर्तः १०२ व्रतबंध:
१०२ तस्य कालत्रयं नित्यकाम्यगौणभेदेन १०३ व्रतबंधे नक्षत्रादि
१०४ व्रतबंधे सामान्यतो लग्नभंगयोगः
Aho! Shrutgyanam
C
१०४ व्रतबंधे लग्नशुद्धिः
९० सूतिकास्नान मुहूर्त:
१०४ वर्णाधीशाः शाखेशाश्च १०४ वर्णेशशाखेशप्रयोजनम्
९९ प्रथमादिमासोत्पन्नदंतफलम्
९१ दोलाच दोलारोहणमुहूर्त : निष्क्रमण - १०५ सामान्यतो निषिद्धजन्ममासादेः प्रति
मुहूर्तश्च
प्रसवः