Book Title: Metarya Muni Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ मेताये च चरित्रम् जिनियनिधि नियाhaala न स्वभावसुलभामीया वहतिस्म, यतः-अन्यस्यापि कलेर्मूलान् / पोषिका एव योषितः // सापत्न्यकस्य किं वाक्यं / यस्य ता जन्मभूमयः // 1 // यो ब्रह्मा विष्टपस्यास्य / स्रष्टेति श्रूयते जनैः // सोऽपि जाना ति न स्त्रीणां / चित्तानि चपलानि वै // 2 // अथ तस्मिन् निदोषेऽपि भूपतौ सा द्वेषं दधाति. अथान्येयुः / + स सागरचन्द्रो राजा निजलघुबंधुभ्यां युतोऽश्वक्रीडार्थमुद्याने गतः, तत्रस्थस्य च तस्य राज्ञः प्रतराशार्थ / सुदर्शनाराज्ञी दास्या हस्तेन मोदकमप्रैषीत. सा दासी गच्छंती वर्त्मनि प्रियदर्शनाया मिलिता. सपत्नी. | जातत्वात्तं भूपं हन्तुकामा सा प्रेक्षणमिषेण तं मोदकं विषाविले निजहस्ते जग्राह. एवं तं मोदकं विषमिश्रितं विधाय प्रीतिपुरस्सरं तं पुनस्तस्यै दास्यै समर्षयामास.. .. अथ वनेऽश्वक्रीडां विधाय राजा निजलघुवंधुद्वययुतो यावसिंहासने समुपविष्टोऽस्ति, तावत्सा दासी / तं मोदकं राज्ञे ददौ. तदा स सुज्ञो राजा दध्यौ, एतौ मे लघू बांधवौ क्षुधातौं वर्तते, अहं तु वृद्धोऽस्मि, | अतस्तौ लघू बांधवौ विहाय मयेत्थं मोदकाशनं न शोभनं, इति विचिंत्य तेन सागरचंद्रनृपेण स मोदको | द्विधा विधाय निजलघुबंधुभ्यां दत्तः. अथ यावत्तौ तं मोदकं खादतः, तावद्विषप्रणमनतोऽचेतनीभूय farmenial apaharaj of IEEEDEE Ac, Gunratnasuri M.S. Jun Gun AaradhPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16