Page #1
--------------------------------------------------------------------------
________________ ARRELESEGGESDeededsa . in .121 DOCOGCDvdscg00000000000000000 ESI ememoB0%ESERECORN %838amasoma99999apaap030050S ARE.aaaaaaaaaaaaasasiaashTV // श्रीजिनाय नमः॥ Dianaoranslatioza Sar aar an6 // श्रीमेतार्यमुनिचरित्रम् // ___ (कर्ता-श्रीशुभशीलगणी) . .. Serving Jin Shasan 050364 Bouqo@upurwunkB इदं पुस्तकं जामनगरवास्तव्य पं. हीरालाल हंसराजेन स्वकीये श्रीजैनभास्करोदयमुद्रणालये मुद्रितव्यम् वीर सं. 2463 - विक्रम सं. 1993 सने 1937. MayawanleemaaNaINISLEEP were nageeserveda ना.मा केलाम मागर मुगि मान जाहिर भी बहाचार जैन भागवना कन्द्र, कोथा। dowenlod किं. रु.०-४-० SANG Kara-BIGGGoengasanggage3ASERSea0aamanage998100000000100000 Bagma 2068DMRPESOCIAssagrGGGIRLIA lokoka Parkonkeos MORADABASAdaas5EhsaadE O DDDDDDDHG5500000002066biboo900000 Shanbahiashanakamadinaa Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S. .
Page #2
--------------------------------------------------------------------------
________________ ai.221 ॥श्री जिनाय नमः // मेतार्य DMMEANS चरित्रम् // मेतार्यमुनिचरित्रम् // (कर्ता-श्रीशुभशीलगणी) Domai Raate D जब WELaalaaE वाङ्मनोंगैः समं प्राणि-रक्षां कुर्वन् भवी भुवि // मेतार्यर्षिरिवाप्नोति / कल्याणकमलां द्रुतं // 1 // B] तथाहि-निजर्चिपराभूतपुरुहूतपुरे साकेताख्ये पत्तने चंद्रावतंसाख्यो भूपो न्यायेन राज्यं करोतिस्मः | | तस्य सुदर्शनाख्या राज्ञी वर्तते. तस्याः कुक्षिसमुद्भवौ सागरचंद्रमुनिचंद्रनामानौ तस्य नृपस्य द्वौ सुतावभूतां. राज्ञा सागरचंद्रस्य युवराजपदवी दत्ता, मनिचंद्रस्य चोजयिनीनगरीराज्यं प्रदत्तं. अथ तस्य चंद्रा वतंसनृपस्य प्रियदर्शनाख्या द्वितीया राज्यासोत्, सापि गुणचंद्रबालचंद्राभिधौ सुतौ सूतेस्म. स चंद्रावतं- | सनृपस्त्विहलोकपरलोकहितं धर्मकार्य करोति. अथान्येद्युः स राजा सर्वमपि राज्यकार्य समाप्य संध्यायां न igame Daala aadla भाबी केन्यानमार हरि ज्ञान मंदिर श्री महावीर जैन भाराथना कना, कोणा. Ac. Gunratnasuri M.S. Jun Gun Aaradhe
Page #3
--------------------------------------------------------------------------
________________ चरित्रम मेतार्य प्रतिक्रमणादिक्रियां विधाय स्वयं कायोत्सर्गध्याने तस्थौ, यावच्चायं दीपको ज्वलिष्यति, तावन्मयाऽत्र कायोत्सर्गध्याने एव स्थेयमिति च स नियम जग्राह. अथ राज्ञस्तं नियममजानंत्या दास्येति ध्यातं, यदि // 2 // a दीपोऽयं विध्याप्स्यति, तदा राज्ञ इदं कायोत्सर्गध्यानं दुःशक्यं भविष्यति, इति विचित्य तया तस्मिन् / नि दीपके पुनः पुनस्तलें तावत्प्रक्षिप्तं यावत्प्रातरभृत्. ततः प्रातींपे क्षयं गते राज्ञा कायोत्सर्गः पारितः, व न तदैवाकस्मादायुः क्षये स राजा पंचत्वं प्राप्य स्वर्गे गतः. तदनंतरं तत्पट्टे सागरचन्द्रो न्यायेन राज्यं चः | कार. अथान्यदा स सागरचन्द्रो राजा तां विमातरं प्रियदर्शनांप्रति प्राह, भो मातः! इयं राज्यश्रीलोंकं नृणापि तातं विना मां न प्रीणाति, ततो यदि तवानुमतिर्भवेत, तदास्मै गुणचन्द्रायानुजन्मने राज्यश्रियं वितीर्याहं दीक्षां गृह्णामि. तत श्रुत्वा तयोक्तं भो वत्स! धन्यस्त्वं, यस्यास्मिन्नसारे संसारे मनो न व रज्यते, परमयं महान राज्यभारोऽनेन लघुना तवानुजेन वोदुमशक्यः, तदधुना त्वया राज्यत्यागार्थ किमपि न वक्तव्यं. एवं तया प्रियदर्शनया राड्या प्रतिबोधितः सागरचन्द्रनृपो निर्विकल्पमना राज्यं पा| लयामास. अथ क्रमात्प्रवर्धमानमह िविस्फुरत्कीर्तिं च तं सागरचंद्रनृपं प्रेक्ष्य सा प्रियदर्शना राज्ञी स्त्री. CHERREDMREHIROIDDOD, Do They hallo Dal in MahaDED Gunratnasuri M.S. Jun Gun Aaradh
Page #4
--------------------------------------------------------------------------
________________ मेताये च चरित्रम् जिनियनिधि नियाhaala न स्वभावसुलभामीया वहतिस्म, यतः-अन्यस्यापि कलेर्मूलान् / पोषिका एव योषितः // सापत्न्यकस्य किं वाक्यं / यस्य ता जन्मभूमयः // 1 // यो ब्रह्मा विष्टपस्यास्य / स्रष्टेति श्रूयते जनैः // सोऽपि जाना ति न स्त्रीणां / चित्तानि चपलानि वै // 2 // अथ तस्मिन् निदोषेऽपि भूपतौ सा द्वेषं दधाति. अथान्येयुः / + स सागरचन्द्रो राजा निजलघुबंधुभ्यां युतोऽश्वक्रीडार्थमुद्याने गतः, तत्रस्थस्य च तस्य राज्ञः प्रतराशार्थ / सुदर्शनाराज्ञी दास्या हस्तेन मोदकमप्रैषीत. सा दासी गच्छंती वर्त्मनि प्रियदर्शनाया मिलिता. सपत्नी. | जातत्वात्तं भूपं हन्तुकामा सा प्रेक्षणमिषेण तं मोदकं विषाविले निजहस्ते जग्राह. एवं तं मोदकं विषमिश्रितं विधाय प्रीतिपुरस्सरं तं पुनस्तस्यै दास्यै समर्षयामास.. .. अथ वनेऽश्वक्रीडां विधाय राजा निजलघुवंधुद्वययुतो यावसिंहासने समुपविष्टोऽस्ति, तावत्सा दासी / तं मोदकं राज्ञे ददौ. तदा स सुज्ञो राजा दध्यौ, एतौ मे लघू बांधवौ क्षुधातौं वर्तते, अहं तु वृद्धोऽस्मि, | अतस्तौ लघू बांधवौ विहाय मयेत्थं मोदकाशनं न शोभनं, इति विचिंत्य तेन सागरचंद्रनृपेण स मोदको | द्विधा विधाय निजलघुबंधुभ्यां दत्तः. अथ यावत्तौ तं मोदकं खादतः, तावद्विषप्रणमनतोऽचेतनीभूय farmenial apaharaj of IEEEDEE Ac, Gunratnasuri M.S. Jun Gun Aaradh
Page #5
--------------------------------------------------------------------------
________________ -- मेतार्य 4 // नEिERHITEREDEI मि | भूमौ पतितौ, एवं तौ निजबांधवौ निश्चेतन्यौ पतितौ दृष्ट्वा पीडितो राजा दध्यौ, अरेरे! यदि मातैव चरित्रम . | पुत्राय विषं ददाति, तदात्र नूनं केनापि बलवता कारणेन भवितव्यं. ततोऽसौ तत्क्षणं विषोत्तारमणिमानाय्य तत्क्षालनपानीयं तयोः पाययामास, तत्क्षणमेव तौ विषापहारात्सचेतनौ जातो. अथ राजा दासी // 4 // पृष्ट्वा तत्र विषप्रक्षेपस्वरूपं विज्ञाय द्रुतमंतःपुरे समागत्य तां विमातरंप्रति प्राह, धिक् त्वां या त्वमेवंविधं / a दुष्टाचरणं मम मृत्यवेऽकार्षीः, परं त्वया रचितमिदं दुष्टाचरणं तव पुत्रयोरुपयेव पतितं, मया तु द्रुतं म|| णिक्षालनपानीयेन तौ प्रगुणीकृतो. किंच मम तु पुरापि राज्येच्छा नाभूत्, केवलं त्वदुपरोधादेव मयेयa कालं राज्यं कृतं. अथ राज्येनाहं किं करोमि? यत्रैवंविधा पापनिबंधिनी श्वभद्रायिनी बुद्धिर्जायते. इ. त्युक्त्वा वात्सल्यात् स सागरचंद्रो राजा प्रियदर्शनाया वृद्धाय गुणचन्द्रपुत्राय राज्यं दत्वा संयम जग्रं क्रमात स एकादशांगपारीणो बभूव. अथैकदा तेन सागरचन्द्रर्षिणाऽवंतीस्वरूपं पृष्टः कश्चित्पुरुषो जगौ, तत्र मुनिचंद्रनृपस्य सौवस्तिकाख्यः पुत्रः पुरोहितपुत्रयुतः साधूनां पीडामुत्पादयति. तन्निशम्य दूनः स सागरचन्ीषर्गुरुमापृच्छय स्वयमवंत्यामगात, साधूनामुपाश्रये च स्थितः, तंतो मध्याह्ने भ्रातृसुतप्रतिबोध बन का गिनिनि नपान ELENayat fataliate lalane Meam ME C.Gunratnasuri M.S. Jun Gun Aaradha )
Page #6
--------------------------------------------------------------------------
________________ मेतार्य जि निजि सचिनाजनीनामा लिन | नार्थ नृपालयमध्ये गच्छंतं तं सागरचंद्रमुनि विलोक्य लोका जगुः, महानुभाव! त्वमत्र नृपालये मा गच्छ ? तत्र राजपुत्रोऽतीवदुष्टोऽस्ति, पुरोहितपुत्रेण मिलितोऽसौ मुनिमुपद्रवति, तेन त्वमन्यत्र व्रज? इत| स्तं मुनि नृपालये प्रविशंतं दृष्ट्वा तावागत्य कथयामासतुः, भो मुने! किं त्वमावाभ्यां सह मल्लक्रीडां वि.. धास्यसि? मुनिनोक्तं भो कुमारौं ! नूनमहं युवाभ्यां सह मल्लक्रीडां करिष्ये. ततस्तौ कुमारौ रहसि चतुः शालायां गत्वा तेन मनिना समं मल्लक्रीडां कत लग्नौ. ततो यथातथा प्रजल्पंती धर्मावहीलनं च कुर्वाणौ तौ कुमारौ मल्लयुद्धविज्ञेन तेन मुनिना मर्माभिघातेन तौ मुखोद्वांतफेनौ कृतो. ततस्तथोरंगास्थिसंधीरुः तार्य मुनिस्ततो निःसृत्य बहिरुद्याने प्रतिमया तस्थौ. इतोऽतीवाकंदपरयोस्तयोः मुनिविहितपराभवं विन ज्ञाय रुष्टो नृपः स्वसुभटान् जगो, भो सुभटाः! येन मुनिनैतौ कुमारावीदृशी दशां प्रापितो, तं विलोम = कयत ? ततो राजपुरुषास्तं मुनि प्रतिमास्थमुद्याने निरीक्ष्य तै राज्ञोऽग्रे तत्स्वरूपं निवेदितं. ततो राजा तत्रो | याने समागत्य तं मुनि वीक्ष्य प्राह, भो यते! त्वयेदृक् पापं कथं विहितं ? मुनिराह राजन् ! आवां द्वा-16 वपि भ्रातणे महति कुले समुत्पन्नौ स्वः, इति श्रुत्वा राजा तं निजज्येष्ठभ्रातरं समुपलक्ष्य लज्जयाऽधोमु. HERE IFE जन Ac. Gunratnasuri M.S. . . Jun Gun Aaradhere
Page #7
--------------------------------------------------------------------------
________________ // 6 // 回回回回回回己眉间順间→順圓剛間闻目回画画回回回回 खोऽभूत्, राजर्षिरपि तं धर्मलाभाशिषं दत्वाचष्ट, भो चन्द्रावतंसपुत्र! तव, ते पुत्रस्य च यत्यवगणनही | | लनादिकरणं न युज्यते, यतः-हीलिताः साधवोऽत्यंतं / ददते नरके गति // आराधिताः शिवं पुंसां / नित्यं विश्राणयंति हि // 1 // तव पुत्रो वाचयमानामवहोलनं करोति, त्वं तु तत्सर्व संहसे. तत् श्रुत्वात्यंतं लजितो राजा भ्रातरं नत्वा जगौ, भगवान् ! एतौ कुमारौ मुग्धौ, अतः परं तौ केषामपि साधूनामवही| लनां न करिष्यतः, अहं नौ गाढं निवारयिष्यामि, अतः कृपां विधाय तौ प्रगुणौ कुरु ? तदा मुनिर्जगो, यद्येतौ संयममंगीकुर्यास्तां, तदाहं तौ प्रगुणो करोमि, नो चेत्स्वकृतपापफलं तावनुभवतां? ततो राजा न त भ्रातरं मुनि प्राणम्य तो कुमारौ तस्य पार्श्वे समानयामास, निजपुत्रं च मुनिसमक्षमेवमुपालभतेस्मः / भो पुत्र! अयं मुनिस्तव पितृव्योऽस्ति, त्वं च यत् सर्वदा मुनीनामुपद्रवं करोषि तन्न 'युक्तं. अथ यदि / युवां दीक्षां गृहीष्यथस्तदेवासौ मुनिर्युवयोः शरीरं पटु करिष्यति, नों चेदनया पीडया युवां स्वयमेव मरि- व्यथ. तत् श्रुत्वऽतीववेदनाक्रांती तौ जगदतुः, भो तात! आवां मुनिप्रोक्तं करिष्यावः. ततो. मुनिना / प्रगुणीकृतौ तौ दीक्षां जगृहतुः. ततः स राजापि तस्यं सागरचन्द्रमुनेर्मुखांद्धर्मदेशनामाकर्ण्य सविशेषं पुः / C.Gunratnasuri M.S. Jun Gun Aaradh
Page #8
--------------------------------------------------------------------------
________________ aDiMilurali जान जान नजि -- - मेतार्य | ण्यकार्याणि कुर्वन् सप्तक्षेत्र्यां स्वां श्रियं वपतिस्म. अथ तौ द्वावपि राजपुत्रपुरोहितपुत्रौ शुद्धं चारित्रं पा लयतःस्म. परं स पुरोहितपुत्रस्तु द्विजजातित्वात किंचिच्छरीरवस्त्रादिमलं वीक्ष्यैवं विचारयति, यदत्र | साधुधर्मे शौचं नास्ति, इत्यादिचिंतनपरः स जुगुप्सां करोति. ततस्तौ द्वावपि पालितसंयमौ क्रमान्मृत्वा al | देवलोके सुरावभूतां. अथ तत्र स्वर्गसुखान्यनुभवंतौ तौ द्वावपि पूर्वभवस्नेहान्मिथः प्रोचतुः, आवयोर्यः / पूर्व स्वर्गाच्च्युत्वा मनुष्यो भवेत्, स स्वर्गस्थेन देवेन समेत्य धमें प्रतिबोधनीयः, अथैवं कृतप्रतिज्ञयो / स्तयोर्विप्रजीवः पूर्व स्वर्गाच्च्युतो राजगृहे पुरे कस्यचिच्चांडालस्य भार्यायाः कुक्षौ पुत्रत्वेनावातरत्. सा जच चांडालप्रिया कस्यचित् श्रेष्ठिनों गृहे कचवरापनयनादिकार्यं करोतिस्म. तस्य श्रेष्ठिनो गर्भवत्या भार्याया सा चांडालपत्नी मांसभक्षणदोहदं रहोवृत्त्या पूरयामास. ततस्तयोर्द्वयोः परस्परमतीवप्रीतिर्जाता. अथान्यदा तां श्रेष्ठिपत्नी मलिनास्यां निरीक्ष्य चांडालप्रियापृच्छत्, हे सखि ! स्वामिनि! अधुना तव मनः कथं दूयते? | किं त्वं भापमानितासि ? वाऽन्येन केनापि तव किमपराधः कृतोऽस्ति ? तदा श्रेष्ठिनी जगौ, हे सखि! / कस्याग्रेऽहमात्मनो दुःखं प्रकाशयामि? यतो मे यदपत्यं भवति, तन्न जीवति कर्मक्शात, अथ किं क ---- - ---- MERE to falima ED न in a ajaran a maa -- -- -- C.Gunratnasuri M.S. --- Jun Gun Aaradhell
Page #9
--------------------------------------------------------------------------
________________ जिबन मेतार्य // 8 // रोमि? तत् श्रुत्वा चांडालपत्नी प्राह, तवं च ममाधुना गर्भः समस्ति, किंच मम तु पुत्रा एव जायते, चरित्रम ततः प्रच्छन्नवृत्त्यात्मगर्भयोर्व्यत्ययः करिष्यते. ततस्ताभ्यां द्वाभ्यामपत्ययोर्जातयोर्व्यत्ययो व्यधाधि, ततो यदा यंदा सा मेतपत्नी श्रेष्ठिन्याः पार्श्वे समेति, तदा तदा श्रेष्ठिनी वदति, भो मंखि! त्वदीयोऽयं // 8 // पुत्रो वर्धते. ततो महोत्सवपूर्वकं पित्रा तस्य पुत्रस्य "मेताय” इति नाम दत्तं. अथ श्रेष्ठिन्या लाल्य- मानः स मेतार्यनंदनः क्रमात पाव्यमानः सकलकलाकलितः शशीव षोडशाब्दोऽभूत्. इतः स्वर्गस्थेन / पूर्वभवमित्रेण सुरेण तत्रागत्य तस्मै मेतार्याय स्वं रूपं दर्शयित्वा प्रोक्तं, भो मेतार्य! स्वर्गस्थाभ्यामावा। भ्यां या प्रतिज्ञा कृताभूत्, सातव स्मरति न वा? अयं संसारोऽसारों विद्यते, अतस्त्वं दीक्षां गृहाण यतःव पुरंदरसहस्राणि | चक्रवर्तिशतानि च // कवलितानि कालेन / प्रदोपा इव वायुता // 1 // काय एष-हितोपा| यः। संपदः परमापदां // समागमाः स्वप्नसमाः / सर्वमित्यादि भंगुरं // 2 // एवं तेन देवेन सर्वदा बोध्य| मानोऽपि स मेतार्यों वैराग्यं न प्राप्तः, इतस्तस्य मेतार्यस्य पित्रा महेभ्यानामष्टाभिः कन्याभिः सह विवाहो. मेलितः ततः शुमेऽहनि त INOOR REM निति MODEODOODetal HELESED IMODI BEEG C.GunratnasuriM.S. Jun Gun Aaradhe
Page #10
--------------------------------------------------------------------------
________________ S मेतार्य // 9 // MENDME REMEDIES महेभ्यानां ता अष्टौ कन्याः परिणेतुं स मेतार्यः शिबिकारूढः समहोत्सवं राजपथे चचाल. इतस्तेन प्राग्जन्ममित्रसुरेणाधिष्ठितदेहो मेतो निजप्रियां मेतां जगौ, यद्यात्मनः सा पुत्री मृता नाभविष्यत, तदाहम-10 पि तस्याः पुत्र्या विवाहेन स्वं मनोरथं सफलमकरिष्यं. तत् श्रुत्वा देवाधिष्ठिता सा मेतापि सकलं सत्यं स्वपुत्रस्वरूपं तस्मै जगौ. तत् श्रुत्वा रुष्टः स मेतस्तत्र समेत्य मेतार्य शिबिकात् उत्तार्य लोकसमक्षं जगौ, रे पुत्र! त्वं कथमेता विसदृशकुलोत्पन्नाः कन्या परिणयसि ? आत्मनः कुलसदृशा एव कन्यास्तव / परिणेतुं योग्याः. तत एताः कन्या विहाय त्वमात्मनो गृहमलंकुरु? आत्मनः कुलसदृशाश्च कन्यास्तव परिणाययिष्यामि. एवं सर्वेषु लोकेषु पश्यत्सु स मेतस्तं मेतार्य स्वगृहे नीतवान्. तदा स देवस्तत्र प्रत्यक्षीभूय तं मेतार्य रहसि जगौ, रे मित्र! पूर्व स्वर्गे आवाभ्यां प्रतिज्ञा कृतास्ति, यः पूर्व स्वर्गाच्च्युत्वा नरो भवेत्, स सुरेण प्रतिबोधनीयः, अथ त्वं तु प्रथमं च्युतो मनुष्यत्वं प्राप्तः, प्रतिज्ञानुसारेण मया | बहुवारं प्रतिबोधितोऽपि त्वं न प्रबुद्धः, तेनेदं सर्वं विपरीतं मयैवाचरितं. ततोऽधुनापि दीक्षाग्रहणेन त्वं निजं मनुष्यजन्म सफलं कुरु? तत् श्रुत्वा स मेतार्योऽपि प्राह, | Jaन Eiarajya Dasain Dial ETData ED S AC.Gunratnasuri M.S. Jun Gun Aaradh
Page #11
--------------------------------------------------------------------------
________________ Magar जि M मेतार्य 10 // नजिEEEEEEEE E भो मित्र! विषयासक्तोऽहं यत्त्वया प्रतिबोधितस्तद्वरं कृतं, परं त्वयाहं यल्लोकमध्ये एवं विगोपितस्तेन - मे मनो दोदयते. देवोऽवक मित्र! संसारस्त्वेवंविधो विरस एवास्ति. यतः-प्राणेभ्योऽपीह येऽभीष्टा / यै-16 चरित्रम् विधा विरस एवास्ति, यतः-प्राणेभ्योऽपोह ये भी a विना न क्षणं रतिः // वियोगः सह्यते तेषा-महो कष्टा भवस्थितिः // 1 // नांतः कस्य प्रियः कश्चि-न्न // 10 // व लक्ष्म्याः कोऽपि वल्लभः // नातो जरायाः कोऽप्यस्ति / न तथाप्यवबुध्यते // 2 // मेतार्यः प्राह हे मित्र! त अथ त्वं केनाप्युपायेन मामितः कलंकपंकादुद्धर ? ततो द्वादशाब्दी यावद्भोगान् भुक्त्वा नूनं त्वदुक्तं क- Tal | रिष्ये. त्वं तु मयि कृपापरोऽसि. तत् श्रुत्वा स देवः प्रीतस्तस्मै रत्मोत्सर्ग कुर्वतमेकं छागं, काश्चिद्विद्याश्च / दत्वा स्वस्थानेऽगच्छत्. अथ दिने दिने स दिव्यश्छागो यानि यानि दिव्यानि रत्नानि ममुत्सर्जति, तैस्तै रत्नैः स्थालं भृत्वा स मेतः पुत्रवचसा तं रत्नभृतस्थालं श्रेणिकनृपाय प्राभृतीकृत्य स्वसुतार्थ कन्यां / याचतेस्म. तदा मंत्रिभिह कितोऽपि स मेतो निजोत्साहमत्यजन प्रतिदिनं तथैव करोतिस्म. अथ सर्वदिक्षु प्रासमरतेजांसि तानि रत्नानि वीक्ष्य विस्मितो राजा दृष्टोऽपि तत्पुत्राय निजांगजां न दत्तेस्म. अथान्य| दाऽभयकुमारेणाऽभयदानपूर्वकं रत्नप्राप्तिवृत्तांतं पृष्टः स मेतम्नस्य छागस्य स्वरूपमाह. तदा तत्कौतुका ajjar in latorial feateria Lal Halo EMACGunratnasuri M.S. Jun Gun Aaradhaa Ra
Page #12
--------------------------------------------------------------------------
________________ Tyari o filam // 11 // मेतार्य. | लोकनार्थ तं रत्नोत्सर्गिणं छागमभयकुमारों राजसभायां समानयत्, परं तत्र तु तेन छागेन दुगधबहुलाः चरित्रम् | स्वाभाविक्य एव विष्टागोलिका उत्सर्गिताः, तदाऽभयकुमारेण स छागो मेतार्थे पश्चात्समर्पितः. ततो - निजपित्रे श्रेणिकायाभयेन प्रोक्तं स्वामिन् ! तस्य मेतस्य गृहे स छागो यद्देदीप्यमानं रत्नौधमुत्सृजति, // 11 // तन्नूनं कस्यापि देवस्यैवैतच्चेष्टितं, तेनायं मेतो न चांडालप्रायः, किंतु कोऽपि सत्तमः पुमान् संभाव्यते, च तेनास्य परीक्षा क्रियते. अथ राज्ञानुज्ञातोऽभयकुमारस्तं मेतमाकार्य मिष्टवचनैः प्राह, भो मेत! अधुना / श्रीमहावीरप्रभुभारंगिरौ समायातोऽस्ति, परं तद्वंदनार्थं तत्र गिरौ यियासूनां जनानामंतरायभूतो विषमो / मार्गोऽस्ति, स मार्गस्त्वया विशिष्टपदनिष्पादनातर्ण सुगमः कार्यः. ततस्तेन मेतेन देवसांनिध्यतः क्षव णादेवाभयोक्त कार्य विहितं. ततस्तेन मेतेन भूपतिनिर्देशात्तथैव देवसांनिध्येन हिरण्यमयः शृंगशृंगारितः प्राकारोऽपि कृतः. ततः सोऽभयकुमारस्तं मेतं प्रत्युवाच, भो मेत! यदि समुद्रः स्वयमत्रागत्य ते / सुतं स्नपयति, तदा तस्मै तव पुत्राय भूपकन्यां दास्यामि. ततो मेतेन देवपार्थात् समुद्रप्रवाहमानीय / न सर्वलोकसाक्षिकं स निजपुत्रमेतार्यस्तेन प्रवाहेण स्नापित. तथापि राजा तस्मै कुलहीनाय मेतार्याय a Eन बिना न विनाणियान jiit Daila ME का HIMIRE HENGunratnasuri M.S. Jun Gun Aaradhak
Page #13
--------------------------------------------------------------------------
________________ N VER मेतार्य निजा-क्रया दित्सति तदाऽभयोऽवदत्, स्वामिन् पूर्वमपि किमुत्तममध्यमाधमजातिषुः परस्परं विवाहो न नासु यती एकवर्णमिदं सर्व पूर्वमौसीधुधिष्टिरद्यमानुसृती पवादभूताजिलिय धन * // 12 // मायामासक्तं श्रुत्वा श्रणिस्तस्मै भेतर्याय निजपुत्री ददी, पूर्वधर्मस्ती अष्टविपि कन्यारत // 12 // समितीयमकामीच ती मला तस्मै मेतार्याय महाँधगृहमर्पित एवं ताभिनभिप्रियाभिः सह - HDHEERHIREHETAITHILनमानावनाम DAMAMALARIDEUNARIANGLHRESIDHIMAINE at या वित्तीय विदारी पुरुषाचे व जवाहक पाणीrectal मेजिपिचिह्न प्रविदि अवदापुरमध्ये नाचिया परिम्म त कस्यच्छिन् स्वर्णकालिया रहि अनामिचितिदिन निजी कुर्वन प्रतिष्टासस्वर्णमये वाशिम कलिने, रिकोर्स क्षिा निर्वस्तववान निजगृहोटलियोमुनि अर्थ समेतचिमुस्ताहीलिकाममनवास व तोटित मुकिमि Gallect त्यहाँनस्पष्टिHellatतिशासववववसिसिस्वाan HTTPHELETHLETIDIETUDENETWENTENT aifi ELESHLIGLERDEREDEEEEPILEPRECEDESI भवान THER ARTIC.Gunratnasuri M.S. Jun Gun Aaradhe INTERE
Page #14
--------------------------------------------------------------------------
________________ PADMOTE मेतार्य // 13 // | तोऽगलत. ततो बहिरागतः स्वर्णकारो यवानपश्यन् मुनि पृष्टवान्. भो मुने! क्व गता मे स्वर्णयवाः? किं त्वया - वान्येन केनचिद् गृहीताः? तत् श्रुत्वा पापभोरुः स मेतार्यमुनिर्दध्यौ, यदि यवगमनस्वरूपं कथ्यते, तदा सावेनं क्रौंचं हन्यात्, इति ध्यात्वा स मुनिर्मोनमाश्रितः. एवं कृतमोनं तं मुनि, त्वमेव चौर इति जन ल्पन् स स्वर्णकृत् आर्द्रचर्मवज्रेण तस्य मुनेमस्तकं गाढं वेष्टयामास. ततो निर्गतचक्षुषो जीवदयां ध्यायतस्त दैवोत्पन्नकेवलज्ञानस्य तस्य मुनेरायुषः समाप्तेस्तत्क्षणमेव मुक्तिगमनमभूत्. इतः कुञ्चितग्रीवः स क्रौञ्चश्चिन्वन्नंगणे समागतो दास्था भापितश्चाकस्मात्तान् यवान् गुदाद्वारेण मुमोच. ततस्तं यतिं मृतं, क्रौञ्चगलितमुत्सृष्टान स्वर्णयवांश्च निरीक्ष्य लोकाःप्रोचः, अरे! अनेन दष्टेन स्वर्णकारेण मुधैव भूपतिजामाता | हतः, अथ कुपितो राजा नूनमेनं स्वर्णकारं सकुटुम्ब शुलाप्रक्षेपादिना हनिष्यति. अथ राजापि मुनिहन नस्वरूपं विज्ञाय तं स्वर्णकार सकुटुम्ब हंतुं स्वसेवकान् प्रेषयामास. ततो यावत्ते राजप्रेषिताः सेवकास्त. / स्थ स्वर्णकारस्य गृहे समायातास्तावत् समुत्पन्नौत्पातिकीबुद्धिः सकुटुम्बः स स्वर्णकृद्धीतो यतिवेषं गृही वैवास्थात्. यतः-लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो। लोभादेव हठाभिमानविनयभंगा ISSIOMETRIOmde CHETRIEShoaidao wala ETC.GunratnasuriM.S. Jun Gun Aaradhakic
Page #15
--------------------------------------------------------------------------
________________ मेतार्य चरित्रम् // 14 // IDharaaaaaa रकीर्त्यादितः // दुःखात् कौतुकविस्मयव्यपकृतेर्भावात्कुलाचारतो / वैराग्याच्च भजन्ति धर्मममलं तेषाम | | मेयं फलं // 1 // ततस्तैः सुभटै राज्ञः पाद्यं गत्वा प्रोक्तं स्वामिन् ! स स्वर्णकारस्तु सकुटुम्बो व्रतं गृही| त्वा भीतः स्थितोऽस्ति. तत् श्रुत्वा राजा स्वयं तत्रैत्य तं स्वर्णकारमवदत्, भो स्वर्णकृत! त्वया यनिघा| तेन महत्पातकमाचरितं, परं चारित्रग्रहणान्मया त्वं मुक्तोऽसि, अथ यदि त्वया वान्येन केनचित्त्वत्कुटुम्ब| मध्येन संयमोऽयं मोक्ष्यते, तदा सकुटुम्बं त्वां हनिष्यामि. इत्युक्त्वा राजा स्वस्थानं गतः ततः स सौव|र्णिकोऽपि श्रीवीरपादांते गत्वा दीक्षा लात्वा क्रमात्तप्तोग्रतपाः सकुटुम्बः स्वर्गसौख्यभागमृत्... // इति वचःसंयमफलोपदर्शने श्रीमेतार्यमुनिकथा समाप्ता // HERI ataunia in India जिन fatata Ac.Gunratnasuri M.S. Jun Gun Aaradhe
Page #16
--------------------------------------------------------------------------
________________ // इति श्रीमेतार्यमुनिचरित्रं समाप्तम् // Peeg -- PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust