________________ जिबन मेतार्य // 8 // रोमि? तत् श्रुत्वा चांडालपत्नी प्राह, तवं च ममाधुना गर्भः समस्ति, किंच मम तु पुत्रा एव जायते, चरित्रम ततः प्रच्छन्नवृत्त्यात्मगर्भयोर्व्यत्ययः करिष्यते. ततस्ताभ्यां द्वाभ्यामपत्ययोर्जातयोर्व्यत्ययो व्यधाधि, ततो यदा यंदा सा मेतपत्नी श्रेष्ठिन्याः पार्श्वे समेति, तदा तदा श्रेष्ठिनी वदति, भो मंखि! त्वदीयोऽयं // 8 // पुत्रो वर्धते. ततो महोत्सवपूर्वकं पित्रा तस्य पुत्रस्य "मेताय” इति नाम दत्तं. अथ श्रेष्ठिन्या लाल्य- मानः स मेतार्यनंदनः क्रमात पाव्यमानः सकलकलाकलितः शशीव षोडशाब्दोऽभूत्. इतः स्वर्गस्थेन / पूर्वभवमित्रेण सुरेण तत्रागत्य तस्मै मेतार्याय स्वं रूपं दर्शयित्वा प्रोक्तं, भो मेतार्य! स्वर्गस्थाभ्यामावा। भ्यां या प्रतिज्ञा कृताभूत्, सातव स्मरति न वा? अयं संसारोऽसारों विद्यते, अतस्त्वं दीक्षां गृहाण यतःव पुरंदरसहस्राणि | चक्रवर्तिशतानि च // कवलितानि कालेन / प्रदोपा इव वायुता // 1 // काय एष-हितोपा| यः। संपदः परमापदां // समागमाः स्वप्नसमाः / सर्वमित्यादि भंगुरं // 2 // एवं तेन देवेन सर्वदा बोध्य| मानोऽपि स मेतार्यों वैराग्यं न प्राप्तः, इतस्तस्य मेतार्यस्य पित्रा महेभ्यानामष्टाभिः कन्याभिः सह विवाहो. मेलितः ततः शुमेऽहनि त INOOR REM निति MODEODOODetal HELESED IMODI BEEG C.GunratnasuriM.S. Jun Gun Aaradhe