________________ // 6 // 回回回回回回己眉间順间→順圓剛間闻目回画画回回回回 खोऽभूत्, राजर्षिरपि तं धर्मलाभाशिषं दत्वाचष्ट, भो चन्द्रावतंसपुत्र! तव, ते पुत्रस्य च यत्यवगणनही | | लनादिकरणं न युज्यते, यतः-हीलिताः साधवोऽत्यंतं / ददते नरके गति // आराधिताः शिवं पुंसां / नित्यं विश्राणयंति हि // 1 // तव पुत्रो वाचयमानामवहोलनं करोति, त्वं तु तत्सर्व संहसे. तत् श्रुत्वात्यंतं लजितो राजा भ्रातरं नत्वा जगौ, भगवान् ! एतौ कुमारौ मुग्धौ, अतः परं तौ केषामपि साधूनामवही| लनां न करिष्यतः, अहं नौ गाढं निवारयिष्यामि, अतः कृपां विधाय तौ प्रगुणौ कुरु ? तदा मुनिर्जगो, यद्येतौ संयममंगीकुर्यास्तां, तदाहं तौ प्रगुणो करोमि, नो चेत्स्वकृतपापफलं तावनुभवतां? ततो राजा न त भ्रातरं मुनि प्राणम्य तो कुमारौ तस्य पार्श्वे समानयामास, निजपुत्रं च मुनिसमक्षमेवमुपालभतेस्मः / भो पुत्र! अयं मुनिस्तव पितृव्योऽस्ति, त्वं च यत् सर्वदा मुनीनामुपद्रवं करोषि तन्न 'युक्तं. अथ यदि / युवां दीक्षां गृहीष्यथस्तदेवासौ मुनिर्युवयोः शरीरं पटु करिष्यति, नों चेदनया पीडया युवां स्वयमेव मरि- व्यथ. तत् श्रुत्वऽतीववेदनाक्रांती तौ जगदतुः, भो तात! आवां मुनिप्रोक्तं करिष्यावः. ततो. मुनिना / प्रगुणीकृतौ तौ दीक्षां जगृहतुः. ततः स राजापि तस्यं सागरचन्द्रमुनेर्मुखांद्धर्मदेशनामाकर्ण्य सविशेषं पुः / C.Gunratnasuri M.S. Jun Gun Aaradh