________________ PADMOTE मेतार्य // 13 // | तोऽगलत. ततो बहिरागतः स्वर्णकारो यवानपश्यन् मुनि पृष्टवान्. भो मुने! क्व गता मे स्वर्णयवाः? किं त्वया - वान्येन केनचिद् गृहीताः? तत् श्रुत्वा पापभोरुः स मेतार्यमुनिर्दध्यौ, यदि यवगमनस्वरूपं कथ्यते, तदा सावेनं क्रौंचं हन्यात्, इति ध्यात्वा स मुनिर्मोनमाश्रितः. एवं कृतमोनं तं मुनि, त्वमेव चौर इति जन ल्पन् स स्वर्णकृत् आर्द्रचर्मवज्रेण तस्य मुनेमस्तकं गाढं वेष्टयामास. ततो निर्गतचक्षुषो जीवदयां ध्यायतस्त दैवोत्पन्नकेवलज्ञानस्य तस्य मुनेरायुषः समाप्तेस्तत्क्षणमेव मुक्तिगमनमभूत्. इतः कुञ्चितग्रीवः स क्रौञ्चश्चिन्वन्नंगणे समागतो दास्था भापितश्चाकस्मात्तान् यवान् गुदाद्वारेण मुमोच. ततस्तं यतिं मृतं, क्रौञ्चगलितमुत्सृष्टान स्वर्णयवांश्च निरीक्ष्य लोकाःप्रोचः, अरे! अनेन दष्टेन स्वर्णकारेण मुधैव भूपतिजामाता | हतः, अथ कुपितो राजा नूनमेनं स्वर्णकारं सकुटुम्ब शुलाप्रक्षेपादिना हनिष्यति. अथ राजापि मुनिहन नस्वरूपं विज्ञाय तं स्वर्णकार सकुटुम्ब हंतुं स्वसेवकान् प्रेषयामास. ततो यावत्ते राजप्रेषिताः सेवकास्त. / स्थ स्वर्णकारस्य गृहे समायातास्तावत् समुत्पन्नौत्पातिकीबुद्धिः सकुटुम्बः स स्वर्णकृद्धीतो यतिवेषं गृही वैवास्थात्. यतः-लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो। लोभादेव हठाभिमानविनयभंगा ISSIOMETRIOmde CHETRIEShoaidao wala ETC.GunratnasuriM.S. Jun Gun Aaradhakic