________________ Tyari o filam // 11 // मेतार्य. | लोकनार्थ तं रत्नोत्सर्गिणं छागमभयकुमारों राजसभायां समानयत्, परं तत्र तु तेन छागेन दुगधबहुलाः चरित्रम् | स्वाभाविक्य एव विष्टागोलिका उत्सर्गिताः, तदाऽभयकुमारेण स छागो मेतार्थे पश्चात्समर्पितः. ततो - निजपित्रे श्रेणिकायाभयेन प्रोक्तं स्वामिन् ! तस्य मेतस्य गृहे स छागो यद्देदीप्यमानं रत्नौधमुत्सृजति, // 11 // तन्नूनं कस्यापि देवस्यैवैतच्चेष्टितं, तेनायं मेतो न चांडालप्रायः, किंतु कोऽपि सत्तमः पुमान् संभाव्यते, च तेनास्य परीक्षा क्रियते. अथ राज्ञानुज्ञातोऽभयकुमारस्तं मेतमाकार्य मिष्टवचनैः प्राह, भो मेत! अधुना / श्रीमहावीरप्रभुभारंगिरौ समायातोऽस्ति, परं तद्वंदनार्थं तत्र गिरौ यियासूनां जनानामंतरायभूतो विषमो / मार्गोऽस्ति, स मार्गस्त्वया विशिष्टपदनिष्पादनातर्ण सुगमः कार्यः. ततस्तेन मेतेन देवसांनिध्यतः क्षव णादेवाभयोक्त कार्य विहितं. ततस्तेन मेतेन भूपतिनिर्देशात्तथैव देवसांनिध्येन हिरण्यमयः शृंगशृंगारितः प्राकारोऽपि कृतः. ततः सोऽभयकुमारस्तं मेतं प्रत्युवाच, भो मेत! यदि समुद्रः स्वयमत्रागत्य ते / सुतं स्नपयति, तदा तस्मै तव पुत्राय भूपकन्यां दास्यामि. ततो मेतेन देवपार्थात् समुद्रप्रवाहमानीय / न सर्वलोकसाक्षिकं स निजपुत्रमेतार्यस्तेन प्रवाहेण स्नापित. तथापि राजा तस्मै कुलहीनाय मेतार्याय a Eन बिना न विनाणियान jiit Daila ME का HIMIRE HENGunratnasuri M.S. Jun Gun Aaradhak