Book Title: Metarya Muni Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ चरित्रम मेतार्य प्रतिक्रमणादिक्रियां विधाय स्वयं कायोत्सर्गध्याने तस्थौ, यावच्चायं दीपको ज्वलिष्यति, तावन्मयाऽत्र कायोत्सर्गध्याने एव स्थेयमिति च स नियम जग्राह. अथ राज्ञस्तं नियममजानंत्या दास्येति ध्यातं, यदि // 2 // a दीपोऽयं विध्याप्स्यति, तदा राज्ञ इदं कायोत्सर्गध्यानं दुःशक्यं भविष्यति, इति विचित्य तया तस्मिन् / नि दीपके पुनः पुनस्तलें तावत्प्रक्षिप्तं यावत्प्रातरभृत्. ततः प्रातींपे क्षयं गते राज्ञा कायोत्सर्गः पारितः, व न तदैवाकस्मादायुः क्षये स राजा पंचत्वं प्राप्य स्वर्गे गतः. तदनंतरं तत्पट्टे सागरचन्द्रो न्यायेन राज्यं चः | कार. अथान्यदा स सागरचन्द्रो राजा तां विमातरं प्रियदर्शनांप्रति प्राह, भो मातः! इयं राज्यश्रीलोंकं नृणापि तातं विना मां न प्रीणाति, ततो यदि तवानुमतिर्भवेत, तदास्मै गुणचन्द्रायानुजन्मने राज्यश्रियं वितीर्याहं दीक्षां गृह्णामि. तत श्रुत्वा तयोक्तं भो वत्स! धन्यस्त्वं, यस्यास्मिन्नसारे संसारे मनो न व रज्यते, परमयं महान राज्यभारोऽनेन लघुना तवानुजेन वोदुमशक्यः, तदधुना त्वया राज्यत्यागार्थ किमपि न वक्तव्यं. एवं तया प्रियदर्शनया राड्या प्रतिबोधितः सागरचन्द्रनृपो निर्विकल्पमना राज्यं पा| लयामास. अथ क्रमात्प्रवर्धमानमह िविस्फुरत्कीर्तिं च तं सागरचंद्रनृपं प्रेक्ष्य सा प्रियदर्शना राज्ञी स्त्री. CHERREDMREHIROIDDOD, Do They hallo Dal in MahaDED Gunratnasuri M.S. Jun Gun AaradhPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16