Book Title: Metarya Muni Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ मेतार्य जि निजि सचिनाजनीनामा लिन | नार्थ नृपालयमध्ये गच्छंतं तं सागरचंद्रमुनि विलोक्य लोका जगुः, महानुभाव! त्वमत्र नृपालये मा गच्छ ? तत्र राजपुत्रोऽतीवदुष्टोऽस्ति, पुरोहितपुत्रेण मिलितोऽसौ मुनिमुपद्रवति, तेन त्वमन्यत्र व्रज? इत| स्तं मुनि नृपालये प्रविशंतं दृष्ट्वा तावागत्य कथयामासतुः, भो मुने! किं त्वमावाभ्यां सह मल्लक्रीडां वि.. धास्यसि? मुनिनोक्तं भो कुमारौं ! नूनमहं युवाभ्यां सह मल्लक्रीडां करिष्ये. ततस्तौ कुमारौ रहसि चतुः शालायां गत्वा तेन मनिना समं मल्लक्रीडां कत लग्नौ. ततो यथातथा प्रजल्पंती धर्मावहीलनं च कुर्वाणौ तौ कुमारौ मल्लयुद्धविज्ञेन तेन मुनिना मर्माभिघातेन तौ मुखोद्वांतफेनौ कृतो. ततस्तथोरंगास्थिसंधीरुः तार्य मुनिस्ततो निःसृत्य बहिरुद्याने प्रतिमया तस्थौ. इतोऽतीवाकंदपरयोस्तयोः मुनिविहितपराभवं विन ज्ञाय रुष्टो नृपः स्वसुभटान् जगो, भो सुभटाः! येन मुनिनैतौ कुमारावीदृशी दशां प्रापितो, तं विलोम = कयत ? ततो राजपुरुषास्तं मुनि प्रतिमास्थमुद्याने निरीक्ष्य तै राज्ञोऽग्रे तत्स्वरूपं निवेदितं. ततो राजा तत्रो | याने समागत्य तं मुनि वीक्ष्य प्राह, भो यते! त्वयेदृक् पापं कथं विहितं ? मुनिराह राजन् ! आवां द्वा-16 वपि भ्रातणे महति कुले समुत्पन्नौ स्वः, इति श्रुत्वा राजा तं निजज्येष्ठभ्रातरं समुपलक्ष्य लज्जयाऽधोमु. HERE IFE जन Ac. Gunratnasuri M.S. . . Jun Gun AaradherePage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16