Book Title: Metarya Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ S मेतार्य // 9 // MENDME REMEDIES महेभ्यानां ता अष्टौ कन्याः परिणेतुं स मेतार्यः शिबिकारूढः समहोत्सवं राजपथे चचाल. इतस्तेन प्राग्जन्ममित्रसुरेणाधिष्ठितदेहो मेतो निजप्रियां मेतां जगौ, यद्यात्मनः सा पुत्री मृता नाभविष्यत, तदाहम-10 पि तस्याः पुत्र्या विवाहेन स्वं मनोरथं सफलमकरिष्यं. तत् श्रुत्वा देवाधिष्ठिता सा मेतापि सकलं सत्यं स्वपुत्रस्वरूपं तस्मै जगौ. तत् श्रुत्वा रुष्टः स मेतस्तत्र समेत्य मेतार्य शिबिकात् उत्तार्य लोकसमक्षं जगौ, रे पुत्र! त्वं कथमेता विसदृशकुलोत्पन्नाः कन्या परिणयसि ? आत्मनः कुलसदृशा एव कन्यास्तव / परिणेतुं योग्याः. तत एताः कन्या विहाय त्वमात्मनो गृहमलंकुरु? आत्मनः कुलसदृशाश्च कन्यास्तव परिणाययिष्यामि. एवं सर्वेषु लोकेषु पश्यत्सु स मेतस्तं मेतार्य स्वगृहे नीतवान्. तदा स देवस्तत्र प्रत्यक्षीभूय तं मेतार्य रहसि जगौ, रे मित्र! पूर्व स्वर्गे आवाभ्यां प्रतिज्ञा कृतास्ति, यः पूर्व स्वर्गाच्च्युत्वा नरो भवेत्, स सुरेण प्रतिबोधनीयः, अथ त्वं तु प्रथमं च्युतो मनुष्यत्वं प्राप्तः, प्रतिज्ञानुसारेण मया | बहुवारं प्रतिबोधितोऽपि त्वं न प्रबुद्धः, तेनेदं सर्वं विपरीतं मयैवाचरितं. ततोऽधुनापि दीक्षाग्रहणेन त्वं निजं मनुष्यजन्म सफलं कुरु? तत् श्रुत्वा स मेतार्योऽपि प्राह, | Jaन Eiarajya Dasain Dial ETData ED S AC.Gunratnasuri M.S. Jun Gun Aaradh

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16