Book Title: Metarya Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Magar जि M मेतार्य 10 // नजिEEEEEEEE E भो मित्र! विषयासक्तोऽहं यत्त्वया प्रतिबोधितस्तद्वरं कृतं, परं त्वयाहं यल्लोकमध्ये एवं विगोपितस्तेन - मे मनो दोदयते. देवोऽवक मित्र! संसारस्त्वेवंविधो विरस एवास्ति. यतः-प्राणेभ्योऽपीह येऽभीष्टा / यै-16 चरित्रम् विधा विरस एवास्ति, यतः-प्राणेभ्योऽपोह ये भी a विना न क्षणं रतिः // वियोगः सह्यते तेषा-महो कष्टा भवस्थितिः // 1 // नांतः कस्य प्रियः कश्चि-न्न // 10 // व लक्ष्म्याः कोऽपि वल्लभः // नातो जरायाः कोऽप्यस्ति / न तथाप्यवबुध्यते // 2 // मेतार्यः प्राह हे मित्र! त अथ त्वं केनाप्युपायेन मामितः कलंकपंकादुद्धर ? ततो द्वादशाब्दी यावद्भोगान् भुक्त्वा नूनं त्वदुक्तं क- Tal | रिष्ये. त्वं तु मयि कृपापरोऽसि. तत् श्रुत्वा स देवः प्रीतस्तस्मै रत्मोत्सर्ग कुर्वतमेकं छागं, काश्चिद्विद्याश्च / दत्वा स्वस्थानेऽगच्छत्. अथ दिने दिने स दिव्यश्छागो यानि यानि दिव्यानि रत्नानि ममुत्सर्जति, तैस्तै रत्नैः स्थालं भृत्वा स मेतः पुत्रवचसा तं रत्नभृतस्थालं श्रेणिकनृपाय प्राभृतीकृत्य स्वसुतार्थ कन्यां / याचतेस्म. तदा मंत्रिभिह कितोऽपि स मेतो निजोत्साहमत्यजन प्रतिदिनं तथैव करोतिस्म. अथ सर्वदिक्षु प्रासमरतेजांसि तानि रत्नानि वीक्ष्य विस्मितो राजा दृष्टोऽपि तत्पुत्राय निजांगजां न दत्तेस्म. अथान्य| दाऽभयकुमारेणाऽभयदानपूर्वकं रत्नप्राप्तिवृत्तांतं पृष्टः स मेतम्नस्य छागस्य स्वरूपमाह. तदा तत्कौतुका ajjar in latorial feateria Lal Halo EMACGunratnasuri M.S. Jun Gun Aaradhaa Ra

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16