Book Title: Metarya Muni Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________ मेतार्य चरित्रम् // 14 // IDharaaaaaa रकीर्त्यादितः // दुःखात् कौतुकविस्मयव्यपकृतेर्भावात्कुलाचारतो / वैराग्याच्च भजन्ति धर्मममलं तेषाम | | मेयं फलं // 1 // ततस्तैः सुभटै राज्ञः पाद्यं गत्वा प्रोक्तं स्वामिन् ! स स्वर्णकारस्तु सकुटुम्बो व्रतं गृही| त्वा भीतः स्थितोऽस्ति. तत् श्रुत्वा राजा स्वयं तत्रैत्य तं स्वर्णकारमवदत्, भो स्वर्णकृत! त्वया यनिघा| तेन महत्पातकमाचरितं, परं चारित्रग्रहणान्मया त्वं मुक्तोऽसि, अथ यदि त्वया वान्येन केनचित्त्वत्कुटुम्ब| मध्येन संयमोऽयं मोक्ष्यते, तदा सकुटुम्बं त्वां हनिष्यामि. इत्युक्त्वा राजा स्वस्थानं गतः ततः स सौव|र्णिकोऽपि श्रीवीरपादांते गत्वा दीक्षा लात्वा क्रमात्तप्तोग्रतपाः सकुटुम्बः स्वर्गसौख्यभागमृत्... // इति वचःसंयमफलोपदर्शने श्रीमेतार्यमुनिकथा समाप्ता // HERI ataunia in India जिन fatata Ac.Gunratnasuri M.S. Jun Gun Aaradhe

Page Navigation
1 ... 13 14 15 16