Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ R श्रीगुणचंद विषयः उपोद्धात ॥४॥ SS-09-2- प्रस्ताव विषयः पत्रं । प्रस्तावः श्रीवीरस्य सम्यक्त्वलाभः २ ५ चण्डकौशिकप्रतिबोधनावसानं वृत्तं १८२ मरीचिः षट्परिव्राजकभवाश्च २८ / ६ गोशालकाय तेजोलेश्योपायकथनान्तं वृत्तं २२३ | SI ३ प्रियमित्रान्ता भवाः ७० केवलज्ञानोत्पत्त्यवसानं वृत्तं २५० ___ श्रीवीरस्य च्यवनगर्मजन्मदीक्षाः १४१ / ८ निर्वाणान्तं वृत्त ग्रन्थकृतप्रशस्तिश्च । ३६० चरित्रं चैतत् श्रीमतां प्रसन्नचन्द्रसूरीणां वंचनेन श्रीमद्भिर्विहितं, परं विधापनायाभ्यर्थिताः श्रीमन्तः श्रीमद्भ्यां छत्रावली(छत्राल)वास्तव्याभ्यां श्रेष्ठिम्यां शिष्टवीरनामभ्यां, तयोः पिता जजनागः कर्पटवाणिज्यात् छलावल्यामागतः, तत्र च कर्पटवाणिज्ये जज्जनागपित्रा ।। श्रीमद्वायडगच्छीयजीवदेवसूरितच्छिष्यश्रीजिनदत्ताभ्यामधिगतसम्यक्त्वेन नन्दीश्वरचैत्यं विहितं श्रीमता गोवर्धनश्रेष्ठिना, तत्कटुम्ववृक्षश्चायं कर्पटवाणिज्ये छत्रावल्यां गोवर्धन-सोढी जजनाग-सुंदरी पुत्री -06-05 वीर अम्मय | जजनाग, नन्नओ-सावित्री शिष्ट यशोनाग | सिद्ध ।। गोपादित्य कपर्दी 9 ate

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 708