Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ श्रीगुणचंद प्रेक्षणकं अश्वप्रीवदूतापमानं सिंहवधः ५० सेनो राजा वीरसेनविजयसेनौ राज्यं : 1 सामन्तभद्रः देशना सुतौ गोकुमहावीरच० युद्धं प्रतिवासुदेववधः अंतःपुरविलापः । खेचरयुद्धं गगनवल्लभे विजयराजसुतो । लिकगृहे सुतसंयोगः शीलदाय शी1137 अंगादिदेशसाधनं कोटीशिलोत्पाटनं ६० जयशेखरः वैर्यमिततेजाः वीरसेनरा- लवला योगः मालाकाराय चौडराज्यतापोतनपुरे श्रेयांसजिनागमः धर्मकथा | जस्यापहारः विजयसेनकृतो राज्याक्रमः | दानं जयन्त्यां गुरोगेमन देशना पित्रा सम्यक्त्वं ६२, सोमदत्तगृहे स्थान प्रस्थानं योग्याचार्यों योगः राज्याभिषेकः शिक्षा साधु13 गायकमृतिः देव्यपमानं सप्तमनरकगमनं ६३ महाकालनामा प्रव्रज्या,अष्टशतेन होमः | मुपयोः धर्मघोषसूरिदेशना अचलदीक्षामोक्षौ ६३ क्षत्रियः वताव्यगमनं चंपकमालाया नन्दननृपस्य दीक्षा विंशतिस्थानकारा प्रियमित्रचक्री अनार्यदेशसाधनं चक्रिऋद्धिः ध्वजस्वप्नः घोरशिवस्य राज्यं नर- धनं प्राणते देवः १११ 1 वैराग्यं प्रोष्ठिलाचार्यदेशना दीक्षा शुक्रे देव:७१ विक्रमाभिधानं हर्षपुराधिपदेवसेनदु- देवानन्दावानाववतारः स्वप्नानामुपलंभश्च १११ ४ प्रस्तावः हितुर्वरणं कालमेघमल्लजयः शीलवत्यै इन्द्रस्तुतिः गर्भापहारः देवानन्दाकंद ११२ नन्दनजन्म प्रोष्ठिलाचार्याः देशना ७२ पिवृशिक्षा पुरप्रवेशः युवतिविभ्रमा त्रिशलाकुक्षौ संक्रमः स्वप्ना वृद्धिर्मनोरथाः११४ । नृपो नरसिंहः चम्पकमाला देवी मन्त्रिवर्गः ।। जयकुञ्जरवशीकरण कुमारस्य प्रवासः निष्पन्दुत्वं शोकः अभिग्रहः । सुतचिन्ता घोरशिवागमः मन्त्रसाधनं पाटलगृहे वासः शीलवत्या अपहारः श्रीवीरस्य जन्मनि दिक्कुगारीमहः ११७ घोरशिवमूर्छा श्रीभवनपुरं अवन्ति- । जयवर्धने राज्य नद्या नरविक्रमापहारः अभिषेकसामग्री मेरुचालनं अभिषेकः १२३ । ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 708