Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ | नृपकृतो महः १२५ कूर्मारनामे गोपोपसर्गः शक्रकृता निर्भ- लयं गंगायां प्रवेशः नास्तिकवाद वर्धमाननामकरणं सुरपिशाचसर्परूपा- संना दूइजंताश्रमे गमनं वर्षायाः जालन्धरे गमनं ईशानचन्द्ररक्षा यो भ्यामभीतिः लेखशालानयनं १२७/ पक्षे गते निर्गमः अभिग्रहपंचक १४८ गिनीशान्तिः परस्त्रीनियमः हे आ. यशोदाभिधानकारणं १३० वर्धमानग्रामस्थास्थिग्रामत्वे हेतुः वृषस्या गमनं भार्यामरणश्रवणं धर्मधोपल यशोदया श्रीवीरस्य विवाहः, प्रियदर्शना- प्रतिजागरणाद् द्वेषः मारिः चैयम् १५२/ देशना दीक्षा मंडूकीविराधना क्रोधः ज्योतिष्कः तापसः चंडकौशिक जन्म १३२ शूलपाणिकृता उपसर्गाः तत्प्रतिबोधः । बोधः मातापित्रोः स्वर्गमनं, नन्दिवर्धनस्य रा- स्वप्नदशकं इन्द्रशोक्तं तत्फलं (१) १५६/ उत्तरवाचाला श्वेतांबिकायां प्रदेशिज्याभिषेकः १३४ अच्छंदकस्य कुटिलता शक्रशिक्षादि १५८ नृपकृता स्तुतिः १७७ 151 संवत्सरदानं नन्दिवर्धनकृता महानसशा-सुवर्णवालुकायां वस्त्रार्धस्य पातः, नन्दि- सुरमिपुरं सुदंष्ट्रसुरोपसर्गः कंबलशाली | ला लोकान्तिकागमनं च १३६ वर्धनाय लक्षेण दानं तस्य १५९ मथुरा जिनदासः साधुदासी गंगोत्तार दीक्षाभिषेकः चन्द्रप्रभा शिविका दीक्षा- कनकखलाश्रमः ( गोभट्टो विप्रः वना- स्थूणाके गमनं पुण्यबोधः १८२ महोत्सवः १४१/ रसीप्रस्थानं विद्यासिद्धाकृष्टा रसवती ६ प्रस्ताव ५प्रस्ताव युवतिश्च शीलदान्य जालन्धरे चन्द्र- राजगृहनालन्दायां तन्तुवागार्जुनवालाया सोमब्राह्मणाय वस्त्रार्धदानम् १४४| लेखाचन्द्रकान्ते ईशानचंद्रः रक्षाव- वर्षावासः (२) प्रजEmaANILTELECTRESHEREETसाराम T araNAINARASTRAMSABHA

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 708