________________
R
श्रीगुणचंद
विषयः
उपोद्धात
॥४॥
SS-09-2-
प्रस्ताव
विषयः पत्रं । प्रस्तावः श्रीवीरस्य सम्यक्त्वलाभः २ ५ चण्डकौशिकप्रतिबोधनावसानं वृत्तं १८२
मरीचिः षट्परिव्राजकभवाश्च २८ / ६ गोशालकाय तेजोलेश्योपायकथनान्तं वृत्तं २२३ | SI ३ प्रियमित्रान्ता भवाः
७० केवलज्ञानोत्पत्त्यवसानं वृत्तं २५० ___ श्रीवीरस्य च्यवनगर्मजन्मदीक्षाः १४१ / ८ निर्वाणान्तं वृत्त ग्रन्थकृतप्रशस्तिश्च । ३६०
चरित्रं चैतत् श्रीमतां प्रसन्नचन्द्रसूरीणां वंचनेन श्रीमद्भिर्विहितं, परं विधापनायाभ्यर्थिताः श्रीमन्तः श्रीमद्भ्यां छत्रावली(छत्राल)वास्तव्याभ्यां श्रेष्ठिम्यां शिष्टवीरनामभ्यां, तयोः पिता जजनागः कर्पटवाणिज्यात् छलावल्यामागतः, तत्र च कर्पटवाणिज्ये जज्जनागपित्रा ।। श्रीमद्वायडगच्छीयजीवदेवसूरितच्छिष्यश्रीजिनदत्ताभ्यामधिगतसम्यक्त्वेन नन्दीश्वरचैत्यं विहितं श्रीमता गोवर्धनश्रेष्ठिना, तत्कटुम्ववृक्षश्चायं
कर्पटवाणिज्ये
छत्रावल्यां गोवर्धन-सोढी जजनाग-सुंदरी पुत्री
-06-05
वीर
अम्मय | जजनाग, नन्नओ-सावित्री शिष्ट यशोनाग | सिद्ध ।।
गोपादित्य कपर्दी
9
ate