Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ L २ जिणवरो नाउं । चालइ मेरुं चलणंगुलीइ १२० । इह चावधेयं सिद्धान्तश्रद्धारहितैः, यतो न श्रीमद्भिर्टेमचन्द्रैः केवलमेतत् । मेरुचालनं प्रत्यपादि, किन्तु तत्प्राक्कालीनैरपि श्रीगुणचन्द्रगणिभिः, श्रीमहानिशीथतृतीयाध्ययने श्रीपमचरित्रेऽपि च एवमेवाख्यातं स्पष्टतया ३ सिरिवद्धमाणचरियंमि-गब्भावयारजम्मणदिक्खाकलाणकहणपडिबद्धो-चउत्थओ एस पत्थावो १४१, अनेन वचसा खा-1 दानां जिनवल्लभादीनां षट्कल्याणकवादिनां श्रीमजिनेश्वराभयदेवसूर्योः परंपराया बहिर्वर्तिता स्पष्टीभवति ४ ताहे तिलोयनाहो थुव्वंतो देवनरनरिंदेहि-कप्पोत्ति तहवि साहइ २५१, अनेन वचसा भगवतः प्रथमदेशनाक्षणे नैव देवनराणां सद्भाव इति न संमतं गणिभिः, 'पुचि देवाणं धम्म आइक्खई' इत्यादिवाक्यं तु देवपर्पप्राधान्येनेति ख्यापितं श्रीमद्भिः ५ तामलित्तिदसन्नपुरवीभयचंपाउजेणीगयपुरकंपिल्लनंदिपुरमहुरापुरेसु महानगरेसु भव्वसत्तजणं पडियोहित्ता २६१, अनेन वचसा निरस्तास्ते मूलतो ये निजगदुरवन्त्यादीनां देशानां श्रीसंप्रतिनृपात् प्रागनार्यतां, यतः स्पष्टतयाज्ञ श्रीवीरस्य केवलिले उज्जयिनीदशार्णमद्राहादिष विहारो दर्शितः, तेषां भ्रममूलं कौशाम्ब्या अटव्याः स्थाने कौशाब्या नगर्या ग्रहः, अस्ति च गोदावर्या उपकंठं कौशांब्यटवी यन्त्र हा श्रीकृष्णस्य प्रेतता पाण्डुमथुरां गच्छतः, एवं च सौराष्ट्रकलिंगादीनां न व्याहन्येत श्रीवीरकालेऽप्यार्यता ६ अन्नया सेद्रिणी नरिंदपत्ती य पंचवण्णसुरहिकुसुमदहियक्खयसुगंधिगंधधूववासपडिपुण्णपडलकरपरियरियाओ गयाओ | जिणालयं, विरइया अणेगविच्छित्तिमणहरा सव्वष्णुबिंबाण पूया ३२७, अनेन स्त्रीणां जिनबिम्बानां पूजाया निषेधकस्य जिनदत्तस्य शास| नतत्त्वापलापिता ध्वनिता ७ कप्पसमत्तीए विहरिया मुणिणो ३२९, इत्युक्त्या मासकल्पविहारयोत्सूत्रतावादिनो जिनदत्तस्य सूत्रोत्तीर्णवादिता व्यक्तीकृता । EASEALEELANCEDENCESAREDEEMARA METICOTARIESULE SSINGREATERVASRPIRATION

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 708