Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ SC-SCS अन्यच्च विशेषावश्यकभाष्यप्रतेः प्रान्तेऽपि नेमिकुमार इत्यमेवाह, तथा च न तत्र जिनेश्वरसूरेः खरतरबिरुदं जिनवल्लभस्य तत्परंपरानिर्गतता च, पाश्चात्यैः खरतरैर्महतामभिधानेन प्रतिष्ठाममिलाषुकैः कल्पित एवैषः वृत्तान्तः, अत एवोपदेशसप्ततिकारैः 'येभ्यः प्रतिष्ठामापनो, गच्छः खरतराभिधः' इति वाक्येन खाद्यानां प्रलापो ध्वनितः सत्य एव लक्ष्यते । त किंच-या खरतरगच्छमूलभूतेन जिनवल्लभेन श्रीवीरस्य भगवतो गर्मापहारः षष्ठकल्याणकतया मतः सोऽपि नैमिर्गणिमिर्मतः, अत एव च श्रीमद्भिरत्र चतुर्थप्रस्तावस्योपसंहारे पत्रे १४१ 'गब्भावयारजम्मणदिक्खाकलाणकहणपडिबद्धो-चउत्थओ एस पत्था5ो' इत्युक्त्वा गर्भापहारस्य कल्याणकता निराकृता, यद्यपि श्रीमद्भिर्हरिभद्रसूरिभिर्यात्रापञ्चाशके श्रीमद्भिरमयदेवसूरिभिः रखाद्यैरात्मपूर्वजKा तया स्वीकृतैश्च तद्वत्तौ 'हत्युत्तरजोएणं चउरो' इत्येतत्सूत्रेण तद्विवरणेन च स्पष्टतया षट्कल्याणकवादिनां जिनवल्लभादीनां यहच्छावादिता दर्शितैव तथापि केचन खगच्छाग्रहवन्त आहुः यदुत सर्वजिनकल्याणकानां समतां दर्शयितुं तैस्तथोक्तं, यद्यपि क्वचनापि षष्ठकल्याण-12 15/ कस्यानुक्ततया न तत् श्रद्धातुं शक्यमागमरसिकैः, परमत्र तैरपि तथा वक्तुं न शक्यं, यतो वीरचरित्रे अत्र अन्यत्र च कुत्रापि विहाय ६ | जिनवल्लभं तदनुसारिणं च न कोऽप्यागमश्रद्धालुराह कल्याणकषट्, तथा च यथा श्रीमलयगिरिभिः जिनवल्लभस्य संहननानां शक्तिवा- 18 चकता सिद्धान्तानभिहितामपि सिद्धान्ताभिहितां मन्वानस्योत्सूत्रवादिता श्रीजीवाभिगमप्रज्ञापनादिवृत्तौ स्पष्टमभिहिता तथैवात्रापि तस्य । तथात्वं ध्वन्यमानं न व्याहन्यते इत्यलं चसूर्या गच्छकदाग्रहरसिकैः । all चरित्रे चात्र स्त्रीबालसुबोधा प्राकृतैवाटता भाषा, तथाच प्राकृतवाणीविलासिनामप्राकृतानामतीवादरास्पदमिदं, विशेषतस्तत्र तत्रा नेकविषयगतान् प्रबन्धान दिखूणां । प्रस्तावाश्चात्र श्रीमद्भिः कृता अष्ट, प्रतिप्रस्तावं चात्राधिकारा इमे

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 708