Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ N श्रीमहावीरचरित्रस्योपोधातः। amananews श्रमणस्य भगवतो महावीरस्य चरित्रमिदमुपदाक्रियमाणं सजनेभ्योऽस्ति, यद्यपि भगवतश्चरित्राणि नैकानि श्रीहेमचन्द्राचार्य नेमि । चन्द्राचार्यादिभिर्विहितानि सुन्दरतराणि मुद्रितपूर्वाणि च परं न किमप्येतावन्मानं प्रत्नं चातः किमपि, यत एतच्चरित्रं वैक्रमीयायां द्वादशताब्द्यामेकोनचत्वारिंशदधिकेषु समानां व्यतीतेषु विदृब्धं द्वादशसहस्रमानं च, रचयितारश्चास्य चान्द्रकुलीनाः श्रीमन्तो गुणचन्द्राः सुमतिवाचकविनेयाः, एतच प्रस्तुतचरित्रप्रान्तमागावलोकनात् स्पष्टमवसीयते, यत आहुस्तत्र ते---- सिरिसुमइवायगाणं विणेयलेसेण । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिणं ॥ ५७॥ गणिनश्चेमे चान्द्रकुलीनश्रीवर्धमान-जिनेश्वरबुद्धिसागर-जिनचन्द्र-अभयदेवसूरिशिष्यश्रीप्रसन्नचन्द्राचार्यवचोन व्यापुरेनात्, A M उक्तं ग्रन्थकृतिरत्रैव प्रान्त्यभागे साहाइ तस्स चंदे कुलंमि निप्पडिमपसमकुलभवणं । आसि सिरिवद्वमाणो मुणिनाहो संजमनिहिब्ध ॥४८॥ बहलकलिकालतमपसरपूरियासेसविसमसमभागो । दीवेणंव मुणीणं पयासिओ जेण मुत्तिपहो ॥४९॥ मुणिवइणो तस्स हरअट्टहाससियजसपसाहियासस्स । आसि दुवे वरसीसा जयपयडा सूरससिणोन ॥ ५० ॥ भवजलहिवीइसंमंतभवियसंताणतारणसमत्थो । बोहित्थोव्व महत्थो सिरिसूरिजिणेसरो पढमो ॥ ५१ ॥ गुरुसाराओ धवलाउ सुविहिया (निम्मला पु.) साहुसंतई जाया । हिमवंताओ गंगच्च निग्गया सयलजणपुजा ॥ १२ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 708