Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ शिवाभ्यान्नमः ॥ चम्पकारण्यवास्तव्यश्रीमहामहोपाध्यायबिरुदाङ्कितश्रीराजुशास्थ्यपरनामकश्रीमत्त्यागराज मखिराजकृताश्श्लोकाः । विख्याता ब्रह्मविद्या जयति भुवि नृणां दुःखमुन्मूलयन्ती __ तत्सिद्ध्यर्थाः प्रबन्धा अपि खलु भगवत्पादमिश्रादिक्लप्ताः । तत्रोक्तान् सम्यगान् कुमतिकलुषितान्निर्मलीकृत्य याभ्यामासीत्तस्याः प्रतिष्ठा प्रचरणसुकृतात् किं तयोरस्ति पुण्यम् ॥ १ ॥ सिद्धिश्च चन्द्रिका चेत्याभ्यां विदुषामुदेति सुखभूमा । मधुसूदनसद्ब्रह्मानन्दयतीन्द्रोपरचिताभ्याम् ॥ २॥ तत्तकोशविलेखनादियतनस्तेषां हि सञ्चारणा शक्या नेति तदयिमुद्रणपथान्नवास्ति पथ्यन्तरम् । इत्यालोच्य तदर्थमनिवहं सम्पाद्य यन्त्रादिकं निमयं यदि तद्विलम्ब इति यस्वार्थं तु मेने तृणम् ॥ ३॥ सम्प्राप्तद्रढि मन्यहो कलियुगेऽप्यस्मिन् नृणां मुक्तये यत्तस्सत्तमपूर्वदेशिकवरानेषोऽतिशेते जनः । कारुण्यादिति तस्य पुण्यमधिकं गण्यं न पुण्यान्तरै सर्वज्ञः परमेश एव मुदितो दातुं समस्तत्फलम् ॥४॥ अद्वैतग्रन्थदुग्धाम्बुधिमथनसमुद्भतपीयूषधारा साराकारा विपश्चिद्वरहृदयसमुल्लासिनी मञ्जरीयम् । आलोक्यैनां स्तुवानः कलयति सशिरःकम्पमाशर्विचासि श्रीमच्चाम्पेयवन्याहतनिजवसतिः त्यागराजाध्वरीन्द्रः ॥५॥ यदुपक्रममेषाभून्निर्मलाद्वैतमञ्जरी।। तस्य श्रेयांसि भूयांसि सन्तु साम्बशिवप्रभोः ॥६॥ श्रीमच्छाब्दिकतार्किकवेदान्तरहस्ययुक्तिनिष्णातैः । हरिहरसुधीभिरेषा दोषास्टष्टा सुशोधिता जयति ॥७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 336