Book Title: Laghuchandrika
Author(s): Bramhanand Sarasvati, Harihar Shastri
Publisher: Vidya Mudrakshar Shala

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org अद्वैतमञ्जरी । वत् ब्रह्मबोधनात् द्रव्यत्वादिविशेषरूपेणैव मिथ्यात्वलाभः । घटवद्र्व्यवदित्येवमुद्देश्यतावच्छेदकभानेऽपि द्रव्यं नास्तीत्यादिविधेयांशे घटत्वादिविशिष्टस्योद्देश्यतावच्छेदकत्वेन द्रव्यत्वादिविशिष्टाभावज्ञानस्य नाहार्यत्वापत्तिरिति भावः । वादः तत्वबुभुत्सुना सह कथा । जल्पो विजिगीषुणा सह । वितण्डा स्वपक्षस्थापनहीना । कथा पञ्चावयवपरिकरोपेतवाक्यम् । सिषाधयिषत्यादि । सिषाधयिषाभावसामानाधिकरण्यविशिष्टस्य साध्यनिश्चयस्याभावरूपाया इत्यर्थः । संशयस्य संशयहेतुत्वस्वीकारस्य । अतिप्रसञ्जकत्वात् आहार्यपरामर्शादेहेतुत्वापादकत्वात् । पक्षप्रतिपक्षपरिग्रहेति । पक्षे धर्मिणि प्रतिनियतपक्षपरिग्रहेत्यर्थः । वादिनो वाभावान्यतरकोटेरेकर्मिणि प्रयोगेति यावत् । तथाप्यनुमित्यनङ्गत्वेऽपीति । अनुमि ति प्रति तथाविधमेव यदङ्गत्वं तदमावेऽपीत्यर्थः । प्रथमस्यापिशव्दस्यैवकारसमानार्थकत्वात् यद्यपीत्यस्य पूर्व सत्त्वात्तथापीत्यन्यदध्याहार्यम् । एकेनैव वा तथापीत्यनेनार्थद्वयबोधः । अथ वा अङ्गत्वपदस्य पूर्वशङ्किताङ्गत्वमर्थः । व्युदसनीयतया विचारसाध्याभावप्रतियोगितया । विचाराङ्गत्वं विचारप्रवृत्युपयुक्तस्य संशयाभावरूपफलज्ञानस्य विशेषणज्ञानविधया कारणे ज्ञाने विषयत्वम् । तथा च विप्रतिपत्तिवाक्यात् संशये जाते सन्देलीत्याकारकेण संशयरूपविशेषणज्ञानेन संशयामावरूपफलज्ञानाधीनेच्छया विचारे प्रवृत्तिरित्येवंरीत्या विचारे विप्रतिपत्तिवाक्योपयोगइति भावः । नमु, पादिनोः स्वस्वकोटिनिश्चयकाले तत्संशयोत्पादानुपपत्तिरत आह -तादृशेति । विचारानेत्यर्थः । स्वरूपयोग्यत्वात् कारणत्वात् । प्राचीनमते विप्रतिपत्तिवाक्यस्य शाब्दधीरूपसंशयोत्पादकत्वस्वीकारात् । प्रत्यक्षस्यैव संशयत्वमिति यते तु, कारणीभूतकोटिद्वयोपस्थितिहेतुपदघटितत्वादित्यर्थः । तथा च वादिनोनिश्चयकाले संशयानुत्पत्तावपि संशयकारणत्वादिरूपेण ज्ञाता विप्रतिपत्तिः संशयं स्मारयति । पयोः सम्बन्धः पूर्व गृहीतः तयोरेकज्ञानस्यापरस्मारकत्वात् । तथाच तदैव तथा तस्या उपयोग इति भावः । आभिमानिकनिश्चयाभिप्रायमिति । निश्चयवानस्मीति ज्ञापयन्तौ विवदेते इत्यर्थकम् । तथाच वादिनोंनिश्चयकाले सभापत्यादीनां संशयाभावमुद्दिश्य विचारे प्रवृत्तिरिति भावः । ननु , विशेषणज्ञानस्य विशिष्टबुद्धिहेतुत्वमते नोक्तरीत्या विप्रतिपत्तिरुपयुज्यत इति चेत् । सत्यम् । तथापि स्वस्य परस्य वा संशयाभावत्वे निश्चिते तत्र सिद्धत्वज्ञानात्. तदुद्देशेन प्रवृत्तिरतस्संशयाभाववत्त्वनिश्चयविरोधिनी संशयत्वधीरपेक्ष्यत एव । ननु। वादिनोरन्येषां च सभास्थानां निश्चये वादिभ्यां निश्चिते संशयाभावमुद्दिश्य न विचारे तयोः प्रवृत्तिः । किं तु विजयादिकमुद्दिश्य । तत्र च विप्रतिपत्तिर्नोपयुज्यते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 336