________________
॥ श्रीलघुहेमप्रभाव्याकरणपूवार्धसूत्राणां | १३७
सूची ॥
१४२
२३५
१५३
२७१
२०९
२६४
१६३
१७२
९४
१९७
११४
१२३
अ
अइडवर्ण--दे:
अं अः ग
अः क-टू अंश हारिणि
'अंशाहतोः
अः सपत्न्याः
अः स्थान्नः
अकद्रपा-ये
अकमेरुकस्य
अकल्पात् सूत्रात् अकालेऽव्ययी भावे
अकेन क्रीडाजीवे
१ । २ । ४१ ।।
१ । १ । ९॥
१ । १ । १६ ।।
७ । १ । १८२ ।
७ । ४ । १४ ॥
७ । १ । ११९ ॥
६ । १ । २२ ।।
७ । ४ । ६९ ॥
२।२।९३ ॥
६ । २ । १२० ।
३ । २ । १४६ ।। ३ । १ । ८१ ॥
११६
१८
२३४
४५
२२६
४५
२९९
१६०
६७
९२
६६
अक्लीवेऽध्वर्युक्रतोः ३ । १ । १३९ ॥ अक्ष्णोऽमाण्यङ्गे ७ । ३ । ८५ ।।
अगारान्तादिकः ६ । ४ । ७५ ॥ अगिला गिलगिल--योः
अग्रहानुपदेशेऽन्तरदः ३ । १ । ५ ॥
अघोषे प्र--टः
१ । ३ । ५० ।।
अस्थाच्छत्रादेरव् ६ । ४ । ६० ।।
१ । ४ । ६९ ।।
अचः
३ । २ । ११५ ॥
अचित्ताददेशकालात् ६ । ३ । २०६ ।।
अच्च मा--श्व
२ । २ । १०४ ।।
अजातेर्नृ-वा
अजादिभ्यो धेनोः
७ । ३ । ३५ ।।
६ । १ । ३४ ॥
अजादेः
२ । ४ । १६ ।।
अज्ञाने ज्ञः षष्ठी २ । २ । ८० ॥
अञ्चः
२ । ४ । ३ ।।
श्रीलघुहेमप्रभाव्याकरणम्.
(१)