________________
२६५
૨૦૭
२२३
१२९
११७
१२८
२८६
२५२
२०२
१७१
२५८
१६८
१५८
७३
२५३
८३
कटःः
कटपूर्वात्माचः कठादिभ्यो वेदे लुप् कडारादयः कर्मधारये
कमनस्तृप्तौ
कतरकतमो न
कथमित्थम्
कथादेरिकणू
कन्याया इकण कन्या त्रिवेण्या :- च
कपिज्ञातेरेयण्
कपिबोधा - से
कपेर्गोत्र
कवरमणि – देः
कम्बलानाम्नि
करणं च
७ । १ । १२४ ॥
६ । ३ । ५८ ॥
६ । ३ । १८३ ॥ ३ । १ । १५८ ॥
३ । १ । ६ ।।
३ । १ ।
१०९ ।।
७ । २ । १०३ ।
७ । १ । २१ ॥
६ । ३ । २० ॥
६ । १ । ६२ ।।
७ । १ । ६५ ।।
६ । १ । ४४ ।।
२ । ३ । २९ ।।
२ । ४ । ४२ ।
७ । १ । ३४ ॥
२ । २ । १९ ।।
२६५
२१७
१९३
२६१
९२
७९
२०१
१२४
२९३
८६
९२
२३८
८४
२१३
२१३
१६३
कर्क लोहि-च
कर्णललाटात्कल कर्णादेरायनिव् कर्णादेर्मूले जाहः कर्तरि
कर्तुव्र्व्याप्यं कर्म
कर्यादेचेषकम्
कर्मजा तृचा च
कर्मणः संदिष्टे
कर्मणि
कर्मणि कृतः
कर्मवेषाद्यः कर्माभिप्रेयः संप्रदानम्
कलापिकुथु - णः
कलाप्यश्वत्थ-व
कल्यग्नेरेयण
१२२ ।
१४१ ।।
७ । १ ।
६ । ३ ।
६ । २ । ९० ॥
७ । १ । ८८ ।।
२ । २ । ८६ ॥
२ । २ । ३ ॥
६ । ३ ।
१० ॥
३ । १ ।
८३ ।।
७ । २। १६७ ।। २ । २ । ४० ।।
· २।२ । ८३॥
६ । ४ । १०३ ।। २ । २ । २५ ।। ७ । ४ । ६२ ।। ६ । ३ । ११४ ६ । १ । १७ ॥
श्रीलघुहेममभाव्याकरणम्
( १५ )