Book Title: Laghu Hemprabhaya Purvarddha
Author(s): Vijaynemsuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
२९३ २७५
(४)
१९६
मादिभ्यो यः ७।२।१५९ ॥ २३२
मलादीमसश्च ७।२।१४।। १३४ महतः-डाः ३।२। ६८॥ | २४८ २५४ महत्सर्वादिकण ७।१। ४२॥ | २३९ १७६ महाकुलाबाजीनौ ६।१ । ९९ ॥ १८७
महाराजप्रो-कण ६।२।११०॥ २६७ २२६ महाराजादिकण ६।३ । २०५॥ २९८ ११५ महेद्रादा
६।२।१०६ ॥ २८० मासस्यानड्-वा ३।२।१४१ ॥ माणवः कुत्सायाम् २।१।९५॥ २७३
मातमातृमातृके वा २।४। ८५॥ २३२ १४७ मातरपितरं वा ३।२। ४७॥
मातुलाचार्यों-द्वा २।४ । ६३ ॥
मात पितुः स्वसुः २।३।१८॥ | २४० १७५ ____ मातृपित्रादेयणीयणौ ६।१।९० ॥ | ५४ २६७ मात्रट
७।१।१४५ ॥ २४५
माथोत्तरपद-ति ६।४। ४०॥ । मादुवर्णोऽनु २।१।४७ ॥ मानम् ६।४ । १६९ ॥ मानसंव-नि ७।४। १९ ॥ मानात् क्रीतवत् ६।२। ४४ ॥ मानदसंशये लुप् ७।१।१४३ ॥ माने कश्च ७।३।२६॥ मालायाः क्षेपे ७।२।६४॥ मालेपीके-ते २।४ । १०२॥ मावर्णान्तो-वः २।१ । ९४॥ माशब्दइत्यादिभ्यः ६।४।४४॥ मासनिशा-वा २।१।१०० ॥ मासवर्णभ्रात्रनुपूर्वम् ३ । १ । १६१ ॥ मासाद्वयसि यः ६।४ । ११३ ॥ मुहद्रहष्णुहष्णिहो वा २।१।८४॥ मूल्यः क्रीते ६।४।१५० ।।।
१५५
पूर्वार्द्धसूत्रानुक्रमः
४७
१४६

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398