________________
२७९
२७५
२८७
११६
१४१
१३८
२१८
१५१
६७
९१
२१९ १४५
८
फर्जी विन्वन्तः
ऊर्णाशुभमो युस ऊर्ध्वाद्रिरिष्टा-स्य ऊर्याद्यनु-तिः
७ । २ । ५१ ॥
७ । २ ।
१७ ॥
७ । २ । ११४ ॥
३ । १ । २ ॥
ऋलृति-वा
१ । २ । २ ।।
ऋक्पूः पथ्यपोऽत्
७ । ३ । ७६ ॥
७ । ३ । ९७ ॥
ऋक्सामय- वम् ऋगृद्धि स्वरयोगेभ्यः ६ । ३ । १४४ ॥
३ । २ । ९७ ॥
२ । ४ । १७ ।।
२ । २ । ७६ ।।
१ । २ । ७ ।
•
६ । ३ । १५२ ।।
३ । २ । ३७ ॥ १ । २ । ८ ॥
ऋचः इशसि
ऋचि पादः - दे
ऋणाद्धेतोः
ऋणे प्रऋत इकण ऋतां विद्यायो-न्ये
ऋते तृ-से
९७
३८
४०
१२
२८९
“
२४१
४६
४७
१४८
३४
११२
२३३
१०७
१८४
२ । २ । ११४ ॥
१ । ४ । ३७ ।।
२ । १ । ३ ।।
१ । २ । २६ ।।
४ । ३ । १०९ ॥
१ । २ । ४ ॥
ऋत्यारु-स्य
१ । २ । ९॥
ऋत्वादिभ्योऽण ६ । ४ । १२५ ।। ऋत्विजदिश्-गः २ । १ । ६९ :
ऋत द्वितीया च
ऋतो दुर्
ऋतो रः-नि
ऋतो र-ते
ऋतो रीः
ऋतो वा तो च
ऋदुदितः
१ । ४ । ७० ॥
३ । २ । ६३ ॥
ऋदुदित्तरतम - ऋदुशनस्पु-र्डाः १ । ४ । ८४ ॥ ऋनदीवंश्यस्य ३ । २।५॥
ऋन्नरादेरण
ऋन्नित्यदितः ऋवर्णो वर्ण- लुक्
६ । ४ । ५१ ।।
७ । ३ । १७१ ॥ ७। ४ । ७१ ।।
( १२ )
पूर्वार्द्धसूत्रानुक्रमः