Book Title: Labdhisara
Author(s): Manoharlal Shastri
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 184
________________ १६८ रायचन्द्रजैनशास्त्रमालायाम् । पुवादिवग्गणाणं जीवपदेसाविभागपिंडादो। होदि असंखं भागं अपुवपढमम्हि ताण दुगं ॥ ६२८ ॥ पूर्वादिवर्गणानां जीवप्रदेशाविभागपिंडतः। भवति असंख्य भागमपूर्वप्रथमे तयोकिम् ॥ ६२८ ॥ अर्थ-पूर्व स्पर्धकोंके जीवके प्रदेशोंके पिंडसे और आदि वर्गणाके अविभागप्रतिच्छेदोंके पिंडसे अपूर्वस्पर्धकके प्रथमसमयमें वे दोनों असंख्यातवें भागमात्र होते हैं॥६२८॥ उक्कट्टदि पडिसमयं जीवपदेसे असंखगुणियकमे । कुणदि अपुवफड्ढयं तग्गुणहीणक्कमेणेव ॥ ६२९ ॥ अपकर्षति प्रतिसमयं जीवप्रदेशान् असंख्यगुणितक्रमेण । करोति अपूर्वस्पर्धकं तद्गुणहीनक्रमेणैव ॥ ६२९ ॥ अर्थ-द्वितीयादि समयोंमें समय समय प्रति असंख्यातगुणा क्रमकर जीवप्रदेशोंको अपकर्षण करता है और असंख्यातगुणा हीन क्रमकर नवीन ( अपूर्व ) स्पर्धक करता है ॥ ६२९॥ सेढिपदस्स असंखं भागं पुवाण फड्ढयाणं वा। सच्चे होंति अपुवा हु फड्डया जोगपडिबद्धा ॥ ६३०॥ श्रेणिपदस्यासंख्यं भागं. पूर्वेषां स्पर्धकानां वा । सर्वे भवंति अपूर्वा हि स्पर्धका योगप्रतिबद्धा ॥ ६३० ॥ अर्थ-सब समयोंमें किये योग संबन्धी अपूर्वस्पर्धकोंका प्रमाण जगच्छ्रेणीके प्रथमवर्गमूलके असंख्यातवें भागमात्र है अथवा सब पूर्वस्पर्धकोंके प्रमाणके असंख्यातवें भागमात्र है ॥ ६३०॥ एतो करेदि किटिं मुहुत्तअंतोत्ति ते अपुवाणं । हेट्टादु फड्ढयाणं सेढिस्स असंखभागमिदं ॥ ६३१ ॥ इतः करोति कृष्टिं मुहूर्तातरिति ता अपूर्वेषाम् । ___ अधस्तनात् स्पर्धकानां श्रेण्या असंख्यभागमितं ॥ ६३१ ॥ अर्थ-उसके वाद अन्तर्मुहूर्तकालतक अपूर्वस्पर्धकोंके नीचे सूक्ष्मकृष्टि करता है उन सूक्ष्मकृष्टियोंका प्रमाण जगच्छ्रेणीके असंख्यातवें भागमात्र, एक स्पर्धकमें वर्गणाओंका प्रमाण उसके असंख्यातवें भागमात्र है ॥ ६३१ ॥ अपुवादिवग्गणाणं जीवपदेसाविभागपिंडादो। होति असंखं भागं किट्टीपढमम्हि ताण दुगं ॥ ६३२ ॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192