Book Title: Kautiliya Arthashastra Darshanik Sanskrutik Parikshan
Author(s): Nitin R Desai
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 369
________________ ૩૫ર કૌટિલ્ય “અર્થશાસ્ત્ર' ઃ દાર્શનિક-સાંસ્કૃતિક પરીક્ષણ ४७. येन केनाप्युपायेन शुभेनाप्यशुभेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ४८. सङ्घलाभो दण्डमित्रलाभानाभुत्तमः । सङ्घा हि संहतत्वादधृष्याः परेषाम् । ताननुगुणान्भुञ्जीत सामदानाभ्याम्, विगुणान् भेददण्डाभ्याम् । – अर्थ. ११.१.१-३ ४८. संघाश्चाप्येवमेकराजादेतेभ्योऽतिसंधानेभ्यो रक्षयेयुः । सङ्घमुख्यश्च सङ्केषु न्यायवृत्तिर्हितः प्रियः । दान्तो युक्तजनस्तिष्ठेत्सर्वचित्तानुवर्तकः ॥ - अर्थ.. ११.१.५५,५६ ५०. व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । - भ.गीता २.४१A ५१. सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च । __ कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः ॥ - अर्थ. २.१०.६३ . ५२. यदा यदा मुञ्चति वाक्यबाणं तदा तदा जातिकुलप्रमाणम् । ५3. नाभिनन्दति न द्वेष्टि तत्त्प्राप्य शुभाशुभम् ॥ - भ. गीता २.५७ B ५४. मत्स्या यथाऽन्तस्सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । युक्तास्तथा कार्यविधौ नियुक्ताः ज्ञातुं न शक्या धनमाददानाः ॥ - अर्थ. २.१०.३३ 000 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374