Book Title: Kautiliya Arthashastra Darshanik Sanskrutik Parikshan
Author(s): Nitin R Desai
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 368
________________ વ્યાખ્યાન ત્રીજું : જીવનધર્મી રાજનીતિની સંસ્કૃતિરક્ષકતા ૩પ૧ 33. धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । - भ.गीता ७.११B ३४. परवहो अप्पवहो होइ । । उप. एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । समास्सर्वेषु भावेषु विश्वास्या: लोकसंप्रियाः ॥ - अर्थ. ३.२०.२४ (અર્થ : આમ ધર્મસ્થોએ કપટવિચારરહિત, સર્વ ભૂતો તરફ સમભાવયુક્ત, વિશ્વાસપાત્ર અને સારી પેઠે લોકપ્રિય થઈને ન્યાયકાર્યો કરવાં.) 3६. एते शास्त्रेष्वनुगता: क्लेशदण्डा महात्मनाम् । अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः ॥ - अर्थ. ४.११.३६ 3७. भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् । 3८. शुभो ७५२ [2. ६. ५. . 3८. अतिवृष्टिरनावृष्टिर्मूषिका: शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ ४०. परस्परोग्रहश्च जीवानाम् । - तत्त्वार्थसूत्रम् ५.२१ ४१. शशाम वृष्ट्यापि विना दवाग्निर् ....... ....... तस्मिन्वनं गोप्तरि गाहमाने । – रघुवंशम् २.१४ a, d ४२. विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः । - कुमारसम्भवम् १.५९ ४3. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । – किरातार्जुनीयम् २.३०A ४४. बलीयसाऽभियुक्तो दुर्बलस्सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत् । इन्द्रस्य हि स प्रणमति, यो बलीयसो नमति इति भारद्वाजः । सर्वसन्दोहेन बलानां युध्येत । पराक्रमो हि व्यसनमपहन्ति । स्वधर्मश्चैव क्षत्रियस्य युद्धे जयः पराजयो वा इति विशालाक्षः । न इति कौटिल्यः । सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति । युध्यमानश्चाल्पसैन्यः समुद्रमिवाप्लवोऽवगाहमानः सीदति । तद् विशिष्टं तु राजानमाश्रितो, दुर्गमविषह्यं वा चेष्टेत । – अर्थ. १२.१.१-९ ४५. प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥ - अर्थ. १.१९.३४ ४६. तस्मान्नित्योत्थितो राजा कुर्यादर्थानुशासनम् । अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः ॥ अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च । प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम् ॥ - अर्थ.१.१९.३५,३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374