Book Title: Kappasuttam Vhas Vises Chunni Sahiyam Part 01
Author(s): Bhadrabahuswami, Sanghdasgani Kshamashraman,
Publisher: Shubhabhilasha Trust
View full book text ________________
भासगाहा-३०५३-३०६४] पढमो उद्देसो
३८१ अप्परिणामगमरणं, अइपरिणामा य होंति नित्थक्का । निग्गय गहणे चोइय, भणंति तइया कहं कप्पे ? ॥३०५९॥
"अप्परिणामगमरणं०" गाहा । कण्ठ्या । 'णिग्गय गहणे चोइय' त्ति अद्धाणाउ निग्गया गेण्हंता चोइज्जंता भणंति-तइया कहं कप्पे ? वा दुलिंगेणं विणा रत्तिं गेण्हंता पिसियादी उड्डाहो । अद्धाणं कप्पेण विणा कंदादीणं छण्हं कायाणं वहो भवति ।
तेणभयोदककज्जे, रत्तिं सिग्घगति दूरगमणे य ।
वहणावहणे दोसा, बालादी सल्लविद्धे य ॥३०६०॥
"तेणभयोदक०" गाहा । तेणभए दण्डचिलिमिलीए परउत्थिय उवकरणेण वा विणा उदगकज्जे वा चम्मकरगं विणा गुलियाहिं विणा रत्तिं तलियादि विणा सिग्धं गच्छइ, सत्थो दूरं वा जाहिति, तत्थ बाल-वुड्डासहू पडंति । एत्थ काएण विणा वहंता परिताविज्जति । अह न वहंति परिछड्डिज्जंति । बाल-वुड्डासहू' सल्लेणं विद्धा सत्थकोसएण विणा जं ते पाविहिति ।
बिइयपय गम्ममाणे, मग्गे असतीय पंथे जतणाए ।
परिपुच्छिऊण गमणं, अछिण्णे पल्लीहिँ वइगाहिं ॥३०६१॥
"बिइयपय०" गाहा । 'बिइयपदं' ति कप्पे अपुन्ने सेहयाऽगारियं । जहा रायगिहे सुधम्मगणहरस्स दमओ कट्ठहारगो पव्वइओ। लोगेण भन्नइ-भिक्खं हिंडंतो कट्ठहारिओ त्ति, विभासा । एवं होज्ज । अहवा असंथरणं जायं ताहे मग्गेणं गम्मइ अछिन्नपल्लीहिं वइयावइयाहिं, असइ मग्गस्स, ताहे पंथेण जयणाए ।
असिवे ओमोदरिए, रायडुढे भये व आगाढे । गेलन्न उत्तिमद्रे, णाणे तह दंसण चरित्ते ॥३०६२॥ "असिवे०" गाहा । पंथेण वि गम्मेज्ज । एएहिं कारणेहिं, आगाढेहिं तु गम्ममाणेहिं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥३०६३॥ "एएहिं कारणेहिं०' गाहा । कण्ठ्या ।
असिवे अगम्ममाणे, गुरुगा नियमा विराहणा दुविहा । तम्हा खलु गंतव्वं, विहिणा जो वन्निओ हिट्ठा ॥३०६४॥
"असिवे अगम्ममाणे०" गाहा । हेट्ठा ओहनिज्जुत्तीए भणियं (गा० १२१-२५५) । सेसा वि ओमोयरियादओ जहेव ओहनिज्जुत्तीए 'अप्पडिलेहिए दोसा' (ओ०नि० १२९) ।
१. साहू अ इ।
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504