Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 7
________________ मलक्षालनाय भवति । भवति च परम्परया विकासादात्मनः परमपदप्राप्तये ॥ ___ ग्रन्थेऽस्मिन् प्राधान्येन चरित्रनेतुर्जन्मस्थानं, संसारवैराग्यं, नैस्पृह्यं, अप्रमत्तता, निर्भयत्वं, कर्तव्यपरायणता, रत्नत्रयस्य अनुपमाराधकत्वं, शासनदृढानुरागः, अनेकेभ्यो धरणिपतिभ्यः धर्मोपदेशः इत्याद्यपूर्वगुणवर्णनं क्रमेण सरसप्रणाल्या उपनिबद्धम् । उभयोमहात्मनो विदुपलव्धा प्रवृत्तिः तावत्येव प्रकाशिता ॥ काव्यमदः श्रीकमललब्धिमहोदयनामकं पठित्वा सज्जना हंस इव सद्गुणान् परिगृह्य मुखिता भवन्त्विति सादरमभ्यर्थ्य विरम्यते निवेदकेनपं० नारायणाचार्येण न्यायाचार्येण.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 246