Book Title: Kamal Labdhi Mahoday Kavyam Author(s): Vrajnath Narayan Acharya Publisher: Lakshmichand Kochar View full book textPage 6
________________ प्रस्तावना. अयि मान्याः सहृदयाः असारेऽस्मिन् संसारे बम्भ्रम्यमाणानां प्राणिगणानां अनुपमोत्तममहात्मनां पवित्रं जीवनचरित्रं आत्मनः सत्तमगुणावाप्तये विकासाय च समीचीन साधनमिति निर्विवादमेव । अत एव हि महात्मनां जीवनचरित्रोल्लेखनप्रणाली चिरत्नसमया देव प्रचलिता दरीदृश्यते । अमूमेव प्रणालीं शिवङ्करामनुसरन् पुस्तकेऽस्मिन्ननेकछन्दालङ्कारालङ्कृतश्लोकरूपेण आचार्यवर्यश्रीमद्विजयानन्दसूरीश्वराणां करुणावारपारीणानां जगज्जेगीय्यमानयशसां अनन्यपट्टालतानां. श्रीमद्विजय कमलसूरीश्व. राणां एतत्पट्टप्रदीपकानां श्रीमद्विजयलब्धिसूरीश्व. राणां च लघुतया सारांशभूतं जीवनचरित्रं विलेखितुमुत्सहे ।। ___सम्पति प्रत्नसमयस्थानां महात्मनां साकल्येन जीवनादन्तस्यानुपलम्भादतिहासिकानां सज्जनानां महानेव खेदः, नितरां प्रयत्नेऽनुष्ठीयमानेऽपि साकल्येन परिमाप्तिःशका च । अत एवाग्रे एतेषां परिश्रमो न स्यादिति विभाव्य महीयसां समकालिकेन भक्तवर्गणतेषां पूतस्य जीवनचरित्रस्य आद्यन्तमुट्टङ्कन मनिवार्य कार्यमेव । महीयसां पुरुषाणां हि गुणानुवर्णनं कर्मPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 246