Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 10
________________ कल्प ४ षष्ठे व्याख्यानं—८५ – ११५ दीक्षानन्तरं द्वादशवर्षपर्यन्तं नानाविधोपसर्गसहनम्, तपःवर्णनम्, केवलम् इन्द्रभूत्यादि गणधरागमनम् शङ्का निराकरणम्, प्रतिबोधो दीक्षा, गणधरपदं त्रिपदीदानं अनुज्ञा च निर्वाण, गौतमकेवलं, अष्टाशीतिग्रहाः; कुन्धूत्पत्तिः, श्रमण श्रमणीश्रावकश्राविकादि परिवारः पर्युषणकल्पस्य पुस्तके वाचना. सप्तमं व्याख्यानं– ११५ – १३९ पार्श्वनाथारिष्टनेमिचरित्रे, ( कमठोपसर्गः नेमि विवाहश्च ) नम्यादीनामजितान्तानामन्तराणि, ऋषभचरित्रं, गणधरादिपरिवारः, निर्वाणं, अष्टमं व्याख्यानम् – १३९ - १५२ एकादश गणधराः नवगणाश्च तद्धेतुः, वाचना नवकम् श्रीसुधर्मस्वामिजम्बुस्वामिप्रभवस्वाम्यादिस्वरूपं रूपम्, त्रैराशिकमतोत्पत्तिः पद्यबन्धेन फल्गुमित्रादिनतिः कुलंगणशाखास्व भविष्यदत्त चरित्रत्रैलोक्य प्रकाशक - नवमं व्याख्यानम् - १–२६ पर्युषणाकालस्तद्धेतुश्च परम्परा, चूलमासगणनाखण्डनं स्थापना च, दानग्रहण- विकृतिवर्जन ग्रहण - दत्तिग्रहणादिसमाचारीकथमम्, अधिकरणप्रतिषेधः (द्विजदृष्टान्तः) उदयनदृष्टान्तः मृगावतीदृष्टान्तश्च, कल्पस्य वीरजिनोक्तता, आराधने तद्भवसिद्धिकत्वादि; प्रशस्तिः अमारा तरफथी छपाता ग्रंथो. कर्त्ता कर्त्ता उपाध्याय मेघविजयजी हेमचन्द्रसूरी सरळ संस्कृत पद्यबद्ध ग्रंथ. दीपिका ४

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 378