Book Title: Kalikacharya Katha Author(s): Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 2
________________ कालिका० तानेकपकर्णताललीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, भव- कथा. ॥१॥ स्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे।। आकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्रमिति प्रबुद्धः ॥७॥ आदात्तदा पञ्चशतीपदातियुक्तो व्रतं सूरिपदं स लेभे । सरस्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निजबन्धुबोधात् ॥८॥ श्रीकालिकाचार्यवरा धरायां, कुर्वन्ति भव्यावनिधर्मवृष्टिम् । अथान्यदाऽवइन्तिपुरीमगुस्ते, सरस्वती चापि जगाम तत्र ॥ ९ ॥ साध्वीसमेतापि गताथ बाह्यभूमौ । नरेन्द्रेण निरीक्षिता सा। ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः ॥ |१०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कुर्वती ही जिनशासनेश । यद्ग भिल्लेन नृपाध3 मेन, मां नीयमानां निजवेश्म रक्ष ॥ ११ ॥ इति ब्रुवाणा कुनृपेण पुम्भिींता निजं । धाम महासती सा।ज्ञात्वा च वृत्तान्तमथैनमुच्चै-श्रुकोप सूरिर्गुणलब्धिभूमिः ॥ १२॥ SASCACANCIENCECRURANGANCEOCOCCA Jain Education inte For Private Personel Use Only anelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12