Book Title: Kalikacharya Katha
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ कथा. कालिका०मित्रभानुमित्रौ गृहीत्वाऽगुरवन्तिसीमाम् ॥ ३३॥ श्रुत्वाऽऽगतांस्तानभितः स्वदेशसीमा 31 ॥३॥ समागच्छदवन्तिनाथः। परस्परं कुन्तधनुर्लताभि-युद्धं द्वयोर्सेनिकयोर्बभूव ॥ ३४ ॥ स्व सैन्यमालोक्य हतप्रतापं, नंष्ट्वा गतो भूपतिगर्दभिल्लः । पुरीं विशालां स यदा प्रविष्टस्तदैव साऽवेष्टि बलै रिपूणाम् ॥ ३५॥ अथान्यदा साहिभटैरपृच्छि, युद्ध प्रभो ! नैव भवे-है। किमद्य ? । अद्याष्टमी सूरिभिरुक्तमेवं, स गईभी साधयतीह विद्याम् ॥३६॥ विलोकयद्भिः । सुभटैरजस्र-मट्टालवे क्वापि गता खरी सा । दृष्टा तदा सा कथिता गुरूणां, तैरेवमुक्तं । ध्वनिनाऽपि तस्याः॥३७॥ सैन्यं समग्रं लभते विनाशं, धनुर्द्धराणां शतमष्टयुक्तम् । ला-1 त्वा गतः सूरिवरो निषङ्गी, खर्याः समीपं लघु शीघ्रवेधी ॥३८॥ युग्मम् ॥ यदेवमास्यं ।। |॥३॥ । विवृतं करोति, तदैव शस्त्रैः परिपूरणीयम् । श्रीसूरिणाऽऽदिष्टममीभिरेवं, कृते खरी । मूर्धनि मूत्रविष्ठे ॥ ३९॥ सा गर्दभिल्लस्य विधाय नष्टा, भ्रष्टानुभावः स च साहिभूपैः। RESCRECRUAROGREGAR Jain Education inter For Private Persone Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12