Book Title: Kalikacharya Katha
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 1
________________ अथ श्रीकालिकाचार्यकथा. *RAREA ASRASOMOSHARES श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण सङ्घ, ।। तथा चतुर्थ्यां शृणु पञ्चमीतः॥१॥ समग्रदेशागतवस्तुसार, पुरं धरावासमिहास्ति तारम् ।। तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्धवि वज्जसिंहः ॥२॥ लावण्यपीयूषपवित्रगात्रा, सर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥ ३॥ तत्कुक्षिभूः कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः । सरस्वती रूपवती सुशील-वती स्वसा तस्य नरेन्द्रसूनः॥४॥ अथोऽन्यदोद्यानवने कुमारो, गतो यतः पञ्चशतैश्च पुम्भिः । दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ विद्युल्ल NCRECTENANCHAEOLOGENCPECRECRk Jain Education inte For Private Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12