Page #1
--------------------------------------------------------------------------
________________
अथ श्रीकालिकाचार्यकथा.
*RAREA ASRASOMOSHARES
श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण सङ्घ, ।। तथा चतुर्थ्यां शृणु पञ्चमीतः॥१॥ समग्रदेशागतवस्तुसार, पुरं धरावासमिहास्ति तारम् ।। तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्धवि वज्जसिंहः ॥२॥ लावण्यपीयूषपवित्रगात्रा, सर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥ ३॥ तत्कुक्षिभूः कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः । सरस्वती रूपवती सुशील-वती स्वसा तस्य नरेन्द्रसूनः॥४॥ अथोऽन्यदोद्यानवने कुमारो, गतो यतः पञ्चशतैश्च पुम्भिः । दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ विद्युल्ल
NCRECTENANCHAEOLOGENCPECRECRk
Jain Education inte
For Private Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
कालिका० तानेकपकर्णताललीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, भव- कथा. ॥१॥ स्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे।।
आकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्रमिति प्रबुद्धः ॥७॥ आदात्तदा पञ्चशतीपदातियुक्तो व्रतं सूरिपदं स लेभे । सरस्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निजबन्धुबोधात् ॥८॥ श्रीकालिकाचार्यवरा धरायां, कुर्वन्ति भव्यावनिधर्मवृष्टिम् । अथान्यदाऽवइन्तिपुरीमगुस्ते, सरस्वती चापि जगाम तत्र ॥ ९ ॥ साध्वीसमेतापि गताथ बाह्यभूमौ ।
नरेन्द्रेण निरीक्षिता सा। ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः ॥ |१०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कुर्वती ही जिनशासनेश । यद्ग भिल्लेन नृपाध3 मेन, मां नीयमानां निजवेश्म रक्ष ॥ ११ ॥ इति ब्रुवाणा कुनृपेण पुम्भिींता निजं । धाम महासती सा।ज्ञात्वा च वृत्तान्तमथैनमुच्चै-श्रुकोप सूरिर्गुणलब्धिभूमिः ॥ १२॥
SASCACANCIENCECRURANGANCEOCOCCA
Jain Education inte
For Private Personel Use Only
anelibrary.org
Page #3
--------------------------------------------------------------------------
________________
Jain Education Intern
श्रीकालिकाचार्य गुरुर्नृपान्ते, जगाम कामं नयवाक्यपूर्वम् । नयं जगादेति नरेन्द्र ! मुञ्च, स्वसारमेतां मम यद्रतस्थाम् ॥ १३ ॥ अन्योऽपि यो दुष्टमतिः कुशीलो, भवेत्त्वया स प्रतिषेध्य एव | अन्यायमार्ग स्वयमेव गच्छ-न्न लज्जसे सत्यमिदं हि जातम् ॥ १४ ॥ यत्रा - स्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा भो, यतः | शरण्याद्भयमत्र जातम् ॥१५॥ नरेन्द्रकन्याः किल रूपवत्य- स्तवावरोधे ननु सन्ति वह्नयः । तपःकृशां जल्लुभरातिजीर्णवस्त्रां विमुञ्चाशु मम स्वसारम् ॥ १६ ॥ निशम्य सूरीश्वरवाक्यमेतन्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ सङ्घ - स्याग्रे स्ववृत्तान्तमवेदयत्तत् ॥१७॥ सङ्घोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्नरेन्द्र ! | न युज्यते ते यदिदं कुकर्म, कर्त्तुं प्रजां पासि पितेव लोकम् ॥ १८ ॥ इति ब्रुवाणेऽपि यथार्थ - मुच्चैः, स न चामुञ्चदसौ महीशः । महासतीं तामिति तन्निशम्य, कोपेन सन्धां कुरुते
w.jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
कालिका ०
॥२॥
Jain Education Intend
| मुनीशः ॥ १९ ॥ ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः । उपेक्षको डाह - करा धरायां, तेषामहं यामि गतिं सदैव ॥२०॥ यद्येनमुर्धीपतिगर्द्दभिल्लं, कोशेन पुत्रैः प्रबलं च राज्यात् । नोन्मूलयामीति कृतप्रतिज्ञो, विधाय वेषं ग्रहिलानुरूपम् ॥ २१ ॥ भ्रमत्यदः कर्दमलिप्तगात्रः, सर्वत्र जल्पन्नगरीं विशालाम् । श्रीगर्द्दभिल्लो नृपतिस्ततः किं ! भो रम्य - | मन्तः पुरमस्य किं वा ॥ २२ ॥ त्रिभिर्विशेषकम् । इत्यादि जल्पन्तमसत्प्रलापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपंस्तम् । नृपं कुलामात्यवरा वरेण्यं, जाते (तं) न राजन्निति मुञ्च साध्वीम् ॥ २३ ॥ शिक्षां ददध्वं निजपितृबन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः । श्रुत्वेति सूरिर्गत एव सिन्धोर्नद्यास्तटं पश्चिमपार्श्वकूलम् ॥२४॥ ये तेषु देशेषु भवन्ति भूपा - स्ते साहयः प्रौढतमस्य तेषु । एकस्य साहेः स गृहेऽवसच्च, सदा सुदैवज्ञनिमित्तविज्ञः ॥ २५ ॥ अनागतातीतनिमित्तभावैर्वशीकृतः सूरिवरैः स साहिः । भक्तिं विधत्ते विविधां गुरूणां सर्वत्र पूज्यो लभते हि
कथा.
॥२॥
w.jainelibrary.org
Page #5
--------------------------------------------------------------------------
________________
पूजाम् ॥२६॥ तमन्यदा कृष्णमुखं विलोक्य, पप्रच्छ साहिं मुनिपः किमेतत् ? । तेनाचचक्षे I(तेनोक्तमस्मिन्) मम योऽस्ति राजा, साहानसाहिः स च भण्यतेऽत्र ॥२७॥ तेनात्र लेखः ॥ प्रहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् । पञ्चाधिकाया नवतेर्नृपाणां, ममानुरूपश्छल एव भर्तुः॥२८॥ एकत्र सर्वे सबलं मिलित्वा, हिन्दूकदेशं चलताशु यूयम् । गुरोनिदेशा-: दिति तैः प्रहृष्टै पैः प्रयाणं झटिति प्रदत्तम् ॥२९॥ उत्तीर्य सिन्धुं कटकं सुराष्ट्रा-देशे। समागत्य सुखेन तस्थौ । सर्वेऽपि भूपाः सुगुरोश्च सेवां, कुर्वन्ति बद्धाञ्जलयो विनीताः॥ ३० ॥ वर्षावसाने गुरुणा वभाषे, अवन्तिदेशं चलतेति यूयम् । नृपं निगृह्णीत च गईभिल्लं, गृह्णीत राज्यं प्रविभज्य शीघ्रम् ॥३१॥अभाषि तैः शम्बलमस्ति नो नः, किं है कुर्महे ? कालिकसूरिरेवम्। ज्ञात्वा च तेभ्यः शुभचूर्णयोगैः, कृत्वेष्टिकाः स्वर्णमयीर्ददौ ।
सः ॥३२॥ ढक्कानिनादेन कृतप्रयाणा, नृपाः प्रचेलुर्गुरुलाटदेशम् । तद्देशनाथौ बल-16
JainEducation intendhidndia
ForPrivatesPersonal use Only
nelibrary.org
Page #6
--------------------------------------------------------------------------
________________
कथा.
कालिका०मित्रभानुमित्रौ गृहीत्वाऽगुरवन्तिसीमाम् ॥ ३३॥ श्रुत्वाऽऽगतांस्तानभितः स्वदेशसीमा 31 ॥३॥ समागच्छदवन्तिनाथः। परस्परं कुन्तधनुर्लताभि-युद्धं द्वयोर्सेनिकयोर्बभूव ॥ ३४ ॥ स्व
सैन्यमालोक्य हतप्रतापं, नंष्ट्वा गतो भूपतिगर्दभिल्लः । पुरीं विशालां स यदा प्रविष्टस्तदैव साऽवेष्टि बलै रिपूणाम् ॥ ३५॥ अथान्यदा साहिभटैरपृच्छि, युद्ध प्रभो ! नैव भवे-है। किमद्य ? । अद्याष्टमी सूरिभिरुक्तमेवं, स गईभी साधयतीह विद्याम् ॥३६॥ विलोकयद्भिः । सुभटैरजस्र-मट्टालवे क्वापि गता खरी सा । दृष्टा तदा सा कथिता गुरूणां, तैरेवमुक्तं । ध्वनिनाऽपि तस्याः॥३७॥ सैन्यं समग्रं लभते विनाशं, धनुर्द्धराणां शतमष्टयुक्तम् । ला-1 त्वा गतः सूरिवरो निषङ्गी, खर्याः समीपं लघु शीघ्रवेधी ॥३८॥ युग्मम् ॥ यदेवमास्यं ।।
|॥३॥ । विवृतं करोति, तदैव शस्त्रैः परिपूरणीयम् । श्रीसूरिणाऽऽदिष्टममीभिरेवं, कृते खरी ।
मूर्धनि मूत्रविष्ठे ॥ ३९॥ सा गर्दभिल्लस्य विधाय नष्टा, भ्रष्टानुभावः स च साहिभूपैः।
RESCRECRUAROGREGAR
Jain Education inter
For Private Persone Use Only
Page #7
--------------------------------------------------------------------------
________________
SARSA SAHASRCRA
बद्ध्वा गृहीतः सुगुरोः पदान्ते, निरीक्षते भूमितलं स मूढः॥४॥ युग्मम् ॥ रे दुष्ट पापिष्ट है। निकृष्टबुद्धे !, किं ते कुकर्माचरितं दुरात्मन् । महासतीशीलचरित्रभङ्गपापद्रुमस्येदमिहास्ति है पुष्पम् ॥ ४१ ॥ विमुद्रसंसारसमुद्रपातः, फलं भविष्यत्यपरं सदैव । अद्यापि है। चेन्मोक्षपरं सुधर्म-मार्ग येथा न विनष्टमत्र ॥४२॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्धनतो गतोऽथ । सरस्वती शीलपदैकपात्रं, चारित्रमत्युज्वलमाबभार ॥ ४३॥ यस्यावसद्धेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहिः । देशस्य खण्डेषु ।। च तस्थिवांसः, शेषा नरेन्द्राः सगवंश एषः ॥४४॥ श्रीकालिकार्यो निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत्। श्रीसङ्घमध्ये वितरत्प्रमोदं, गणस्य भारं स बभार सूरिः । ॥४५॥ भृगोः पुरे यो बलमित्रभानुमित्रौ गुरूणामथ भागिनेयौ । विज्ञापनां प्रेक्ष्य । तयोः प्रगल्भां, गताश्चतुर्मासकहेतवे ते ॥४६॥ श्रुत्वा गुरूणां सुविशुद्धधा, विशुद्ध-३
**********
JainEducation Intedicil
For Private Personel Use Only
INNw.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
कालिका ०
॥ ४॥
वाक्यानि नृपः सभायाम् । अहो सुधम्र्मो जिननायकस्य, शिरो विधुन्वन्निति तान्ब - भाषे ॥ ४७ ॥ निशम्य भूपस्य सुधर्म्मवाक्यं, पुरोधसो मस्तकशूलमेति । जीवादिवादे | गुरुभिः कृतोऽपि, निरुत्तरस्तेषु वहत्यसूयाम् ॥४८॥ कौटिल्यभावेन यतीन् प्रशंसन्, नरेन्द्रचित्तं विपरीतवृत्तम् । चक्रे पुरोधा गुरुभिः स्वरूपं, ज्ञातं यतिभ्यो यदनेषणीयम् ॥ | ४९ ॥ ते दक्षिणस्यां मरहट्ठदेशे, पृथ्वीप्रतिष्ठानपुरे च जग्मुः । यत्रास्ति राजा किल सातयानः, प्रौढप्रतापी परमार्हतश्च ॥ ५० ॥ राज्ञाऽन्यदाऽपृच्छि सभासमक्षं, प्रभो! कदा पर्युषणा विधेया ! । या पञ्चमी भाद्रपदस्य शुक्ले, पक्षे च तस्यां भविता सुपर्व्व ॥५१॥ नृपोऽवदत्तत्र महेन्द्रपूजामहो भवत्यत्र मुनीन्द्र ! घस्रे । मयाऽनुगम्यः स च लोकनीत्या, स्नात्रादिपूजा हि कथं भवित्री ? ॥५२॥ तत्पञ्चमीतः प्रभुणा विधेयं, षष्ठ्ट्यां यथा मे जिननाथपूजा । प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ ! तव प्रसादात् ॥ ५३ ॥ राजन्निदं नैव भवेत्क
कथा.
॥ ४ ॥
Page #9
--------------------------------------------------------------------------
________________
दाचित् , यत्पञ्चमीरात्रिविपर्ययेण । ततश्चतुझं क्रियतां नृपेण, विज्ञप्तमेवं गुरुणाऽनुमेने M॥ ५४॥ स्मृत्वेति चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च भावी । श्रीकालिकार्यो |
मुनिपश्च तेन, नृपाग्रहेणापि कृतं सुपर्व ॥ ५५॥ यथा चतुर्थ्या जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव । प्रवर्तितं पर्युषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान्, प्रमादिनः सूरिवराश्च साधून । त्यक्त्वा गताः स्वर्णमही-2 पुरस्था-नेकाकिनः सागरचन्द्रसूरीन् ॥ ५७॥ तेषां समीपे मुनयः स तस्थौ, ज्ञातो न । केनापि तपोधनेन।शय्यातरा ज्ञातयथार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः॥५८॥ जि-3 नेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्विलासः। निगोदजीवानतिसूक्ष्मकायान् ,सभा-2 समक्षं स समादिदेश ॥५९॥ सौधर्मनाथेन सविस्मयेन, पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेऽस्मिन् भारतेपि(वर्षेऽपिचभारतेऽस्मिन्) यो वेत्ति व्याख्यातुमलं य एवम् ?
JainEducation Inted
ForPrivate&Personal use Only
ONavjainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
कालिका
कथा.
*A*XXXSXX23303
॥६०॥समादिदेश प्रभुरस्ति शक्र!, श्री कालिकार्यः श्रुतरत्नराशिः । श्रुत्वेति शक्रःप्रविधाय । रूपं, वृद्धस्य विप्रस्य समाययौ सः॥६१॥ विप्रोऽथ पप्रच्छ निगोदजीवान् , सूरीश्वरोऽभाषत ताननन्तान् । असङ्ख्यगोलाश्च भवन्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः॥६२॥ श्रुत्वेति । विप्रो निजमायुरेवं, पप्रच्छ मेशंस कियत्प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणिपत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः॥६४॥श्रीमत्कालिकसूरयश्चिरतरं । चारित्रमत्युज्वलं, सम्पाल्य प्रतिपद्य चान्त्यसमये भक्तप्रतिज्ञा मुदा । शुद्धध्यानविधान-3 लीनमनसः स्वर्गालयं ये गता-स्ते कल्याणपरम्परां श्रुतधरा यच्छन्तु सद्धेऽनघे॥६५॥
॥इति श्रीकालिकाचार्यकथा सम्पूर्णा ॥ इति श्रेष्ठि-देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः १८.
॥५॥
Jain Education Intl
For Private Personel Use Only
ALAriainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
*
अस्याः पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः।
**
さっさっっちゃえーさっさっさかされた。
Published by Shah Nagipbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain
Pustakoddhar Fund, No. 325 Javeri Bazar, Bombay.
Printed by Ramohandra Yesu Shedge at the Nirnaya-Sagar Press, 23 Kolbhat Lane, Bombay. PITYPYYYYYYYYYYYYYYTYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYYY
**
****
For Private & Personal use only
www
library.org
Page #12
--------------------------------------------------------------------------
________________ AR VA AchyAG 3GE Hai * इति श्रीकल्पसूत्रं श्रीकालिकाचार्यकथा च // इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः 18. GOVINGANGATIENTRIAGRAT NAGTAGRENCSTENIOSENIOSEXY For Private Personal Use Only