SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ कालिका ० ॥२॥ Jain Education Intend | मुनीशः ॥ १९ ॥ ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः । उपेक्षको डाह - करा धरायां, तेषामहं यामि गतिं सदैव ॥२०॥ यद्येनमुर्धीपतिगर्द्दभिल्लं, कोशेन पुत्रैः प्रबलं च राज्यात् । नोन्मूलयामीति कृतप्रतिज्ञो, विधाय वेषं ग्रहिलानुरूपम् ॥ २१ ॥ भ्रमत्यदः कर्दमलिप्तगात्रः, सर्वत्र जल्पन्नगरीं विशालाम् । श्रीगर्द्दभिल्लो नृपतिस्ततः किं ! भो रम्य - | मन्तः पुरमस्य किं वा ॥ २२ ॥ त्रिभिर्विशेषकम् । इत्यादि जल्पन्तमसत्प्रलापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपंस्तम् । नृपं कुलामात्यवरा वरेण्यं, जाते (तं) न राजन्निति मुञ्च साध्वीम् ॥ २३ ॥ शिक्षां ददध्वं निजपितृबन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः । श्रुत्वेति सूरिर्गत एव सिन्धोर्नद्यास्तटं पश्चिमपार्श्वकूलम् ॥२४॥ ये तेषु देशेषु भवन्ति भूपा - स्ते साहयः प्रौढतमस्य तेषु । एकस्य साहेः स गृहेऽवसच्च, सदा सुदैवज्ञनिमित्तविज्ञः ॥ २५ ॥ अनागतातीतनिमित्तभावैर्वशीकृतः सूरिवरैः स साहिः । भक्तिं विधत्ते विविधां गुरूणां सर्वत्र पूज्यो लभते हि For Private & Personal Use Only कथा. ॥२॥ w.jainelibrary.org
SR No.600083
Book TitleKalikacharya Katha
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages12
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy