SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ SARSA SAHASRCRA बद्ध्वा गृहीतः सुगुरोः पदान्ते, निरीक्षते भूमितलं स मूढः॥४॥ युग्मम् ॥ रे दुष्ट पापिष्ट है। निकृष्टबुद्धे !, किं ते कुकर्माचरितं दुरात्मन् । महासतीशीलचरित्रभङ्गपापद्रुमस्येदमिहास्ति है पुष्पम् ॥ ४१ ॥ विमुद्रसंसारसमुद्रपातः, फलं भविष्यत्यपरं सदैव । अद्यापि है। चेन्मोक्षपरं सुधर्म-मार्ग येथा न विनष्टमत्र ॥४२॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्धनतो गतोऽथ । सरस्वती शीलपदैकपात्रं, चारित्रमत्युज्वलमाबभार ॥ ४३॥ यस्यावसद्धेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहिः । देशस्य खण्डेषु ।। च तस्थिवांसः, शेषा नरेन्द्राः सगवंश एषः ॥४४॥ श्रीकालिकार्यो निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत्। श्रीसङ्घमध्ये वितरत्प्रमोदं, गणस्य भारं स बभार सूरिः । ॥४५॥ भृगोः पुरे यो बलमित्रभानुमित्रौ गुरूणामथ भागिनेयौ । विज्ञापनां प्रेक्ष्य । तयोः प्रगल्भां, गताश्चतुर्मासकहेतवे ते ॥४६॥ श्रुत्वा गुरूणां सुविशुद्धधा, विशुद्ध-३ ********** JainEducation Intedicil For Private Personel Use Only INNw.jainelibrary.org
SR No.600083
Book TitleKalikacharya Katha
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages12
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy