SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ कालिका कथा. *A*XXXSXX23303 ॥६०॥समादिदेश प्रभुरस्ति शक्र!, श्री कालिकार्यः श्रुतरत्नराशिः । श्रुत्वेति शक्रःप्रविधाय । रूपं, वृद्धस्य विप्रस्य समाययौ सः॥६१॥ विप्रोऽथ पप्रच्छ निगोदजीवान् , सूरीश्वरोऽभाषत ताननन्तान् । असङ्ख्यगोलाश्च भवन्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः॥६२॥ श्रुत्वेति । विप्रो निजमायुरेवं, पप्रच्छ मेशंस कियत्प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणिपत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः॥६४॥श्रीमत्कालिकसूरयश्चिरतरं । चारित्रमत्युज्वलं, सम्पाल्य प्रतिपद्य चान्त्यसमये भक्तप्रतिज्ञा मुदा । शुद्धध्यानविधान-3 लीनमनसः स्वर्गालयं ये गता-स्ते कल्याणपरम्परां श्रुतधरा यच्छन्तु सद्धेऽनघे॥६५॥ ॥इति श्रीकालिकाचार्यकथा सम्पूर्णा ॥ इति श्रेष्ठि-देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः १८. ॥५॥ Jain Education Intl For Private Personel Use Only ALAriainelibrary.org
SR No.600083
Book TitleKalikacharya Katha
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages12
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy