SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ दाचित् , यत्पञ्चमीरात्रिविपर्ययेण । ततश्चतुझं क्रियतां नृपेण, विज्ञप्तमेवं गुरुणाऽनुमेने M॥ ५४॥ स्मृत्वेति चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च भावी । श्रीकालिकार्यो | मुनिपश्च तेन, नृपाग्रहेणापि कृतं सुपर्व ॥ ५५॥ यथा चतुर्थ्या जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव । प्रवर्तितं पर्युषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान्, प्रमादिनः सूरिवराश्च साधून । त्यक्त्वा गताः स्वर्णमही-2 पुरस्था-नेकाकिनः सागरचन्द्रसूरीन् ॥ ५७॥ तेषां समीपे मुनयः स तस्थौ, ज्ञातो न । केनापि तपोधनेन।शय्यातरा ज्ञातयथार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः॥५८॥ जि-3 नेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्विलासः। निगोदजीवानतिसूक्ष्मकायान् ,सभा-2 समक्षं स समादिदेश ॥५९॥ सौधर्मनाथेन सविस्मयेन, पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेऽस्मिन् भारतेपि(वर्षेऽपिचभारतेऽस्मिन्) यो वेत्ति व्याख्यातुमलं य एवम् ? JainEducation Inted ForPrivate&Personal use Only ONavjainelibrary.org
SR No.600083
Book TitleKalikacharya Katha
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages12
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy